SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ कइविहे गं भंते ! परिणामे पण्णत्ते ?, गोयमा ! दुविहे परिणामे पण्णत्ते, तंजहा-जीवपरिणामे य अजीवपरिणामे य, एवं परिणामपयं निरवसेसं भाणियचं । सेवं भंते ! २ जाव विहरति (सूत्रं ५१४)॥१४-४॥ | 'कइविहे णमित्यादि, तत्र परिणमनं-द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च-"परिणामो ह्यर्थान्तरगमनं न |च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥" इति, 'परिणामपयंति प्रज्ञापनायां त्रयोदशं परिणामपदं, तच्चैवं-'जीवपरिणामे णं भंते! कइविहे पन्नत्ते?, गोयमा ! दसविहे. पण्णत्ते, तंजहागइपरिणामे इंदियपरिणाम एवं कसायलेसा जोगउवओगे नाणदंसगचरित्तवेदपरिणामे 'इत्यादि, तथा| 'अजीवपरिणामे णं भंते ! कइविहे पण्णत्ते ?, गोयमा ! दसविहे पण्णत्ते तंजहा-बंधणपरिणामे १ गइपरिणामे २ एवं | संठाण ३ भेय ४ वन्न ५ गंध ६ रस ७ फास ८ अगुरुलहुय ९ सद्दपरिणामे १०" इत्यादि ॥ चतुर्दशशते चतुर्थः ॥१४-४॥ चतुर्थोद्देशके परिणाम उक्त इति परिणामाधिकाराव्यतिब्रजनादिक विचित्रं परिणाममधिकृत्य पञ्चमोद्देशकमाह, तस्य चेदमादिसूत्रम् नेरइए णं भंते ! अगणिकायस्स मज्झमज्झेणं वीइवएज्जा ?, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणटेणं भंते ! एवं वुच्चइ अत्थेगइए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ?, गोयमा ! नेरइया दुविहा पण्णत्ता, तंजहा-विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य, तत्थ गंजे से Jain Education Intematonal For Personal & Private Use Only Kinjainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy