SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ १४ शतके ४ उद्देशः | परमाणो शाश्वतेतरतेचरमाचरमते सू ५१२-५१३ व्याख्या- विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए'त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति ॥ परमाण्व प्रज्ञप्तिः ||धिकारादेवेदमाह-'परमाणु'इत्यादि, 'चरमे'त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतः सन् पुनस्तं भावं न प्राप्स्यति अभयदेवी स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दवादेसेणं ति आदेशः-प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन या वृत्तिः२ नो चरमः, स हि द्रव्यतः परमाणुत्वाच्युतः सङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति । 'खेत्ता॥६४०॥ देसेणं ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?,यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रे यः परमा दाणुरवगाढोऽसौ तत्र क्षेत्रेतेन केवलिना समुद्घातगतेन विशेषितोन कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति । 'कालादेसेणं'ति काल|विशेषितत्वलक्षणप्रकारेण 'सिय चरमे'त्ति कथञ्चिच्चरमः, कथम्?, यत्र काले पूर्वाह्नादौ केवलिना समुद्घातः कृतस्तत्रैव | यः परमाणुतया संवृत्तः स च तं कालविशेष केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति । 'भावाएसेणं'ति साभावो-वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याचरमः' कथञ्चिच्चरमः, कथं ?, विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो दिवोदिभावविशेष परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिवोणे पुनस्तं परिणाममसी न प्राप्स्यतीति, इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति ॥ अनन्तरं परमाणोश्चरमत्वाचरमत्वल18|| क्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह ॥६४०॥ Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy