________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३५७॥
णपजवाणं सुयअन्नाण० विभंगनाणपज्जवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा विभंग| नाणपज्जवा सुयअन्नाणपज्जवा अनंतगुणा मइअन्नाणपज्जवा अनंतगुणा ॥ एएसि णं भंते ! आभिणिवोहियणाणपज्जवाणं जाव केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगनाणप० कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा मणपज्जवनाणपज्जवा विभंगनाणपज्जवा अनंतगुणा ओहिणाणपज्जवा अणंतगुणा सुयअन्नाणपज्जवा अणंतगुणा सुयनाणपज्जवा विसेसाहिया मइअन्नाणपज्जवा अनंतगुणा आभिणिबोहियनाणपजवा विसेसाहिया केवलणाणपज्जवा अनंतगुणा । सेवं भंते! सेवं भंते ! त्ति ॥ ( सूत्रं ३२३ ) ॥ अट्ठमस्स सयस्स बितिओ उद्देसो ॥ ८-२ ॥
'has'त्ति किं परिमाण: 'विसए'त्ति गोचरो ग्राह्योऽर्थ इतियावत् तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनि बोधिक ज्ञानविषयस्तद्वाऽऽभिनिबोधिक ज्ञानं 'समासतः सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधश्चतुर्विधं वा द्रव्यतो-द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो- द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः - अद्धां | द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दवओ णं' ति द्रव्यमाश्रित्याभिनि बोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आएसेणं'ति आदेशः - प्रकार : सामान्यविशेषरूपस्तत्र चादेशेन - ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकमिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्,
Jain Education International
For Personal & Private Use Only
८ शतके
उद्देशः २ मत्यादीनां विषयः प
र्यायाश्च
सू ३२३
॥३५७॥
www.jainelibrary.org