SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३५७॥ णपजवाणं सुयअन्नाण० विभंगनाणपज्जवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा विभंग| नाणपज्जवा सुयअन्नाणपज्जवा अनंतगुणा मइअन्नाणपज्जवा अनंतगुणा ॥ एएसि णं भंते ! आभिणिवोहियणाणपज्जवाणं जाव केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगनाणप० कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा मणपज्जवनाणपज्जवा विभंगनाणपज्जवा अनंतगुणा ओहिणाणपज्जवा अणंतगुणा सुयअन्नाणपज्जवा अणंतगुणा सुयनाणपज्जवा विसेसाहिया मइअन्नाणपज्जवा अनंतगुणा आभिणिबोहियनाणपजवा विसेसाहिया केवलणाणपज्जवा अनंतगुणा । सेवं भंते! सेवं भंते ! त्ति ॥ ( सूत्रं ३२३ ) ॥ अट्ठमस्स सयस्स बितिओ उद्देसो ॥ ८-२ ॥ 'has'त्ति किं परिमाण: 'विसए'त्ति गोचरो ग्राह्योऽर्थ इतियावत् तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनि बोधिक ज्ञानविषयस्तद्वाऽऽभिनिबोधिक ज्ञानं 'समासतः सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधश्चतुर्विधं वा द्रव्यतो-द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो- द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः - अद्धां | द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दवओ णं' ति द्रव्यमाश्रित्याभिनि बोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आएसेणं'ति आदेशः - प्रकार : सामान्यविशेषरूपस्तत्र चादेशेन - ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकमिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्, Jain Education International For Personal & Private Use Only ८ शतके उद्देशः २ मत्यादीनां विषयः प र्यायाश्च सू ३२३ ॥३५७॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy