________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥३१॥
ABSCARSARASHTRA
मिति कीदृशः 'सीहेत्ति शीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयो-तिगोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीदृशी शीघा गतिः१]
131१४ शतके कीदृशश्च तत्कालः ? इति तात्पर्य, 'तरुणे'त्ति प्रवर्द्धमानबयाः, स च दुर्बलोऽपि स्यादत आह-'बलब'ति शारीरमाण
१ उद्देश: वान् , बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह–'जुगवं'ति युगं-सुषमदुष्षमादिः कालविशेषस्तत् प्रशस्तं विशिष्ट
परावासा| बलहेतुभूतं यस्यास्त्यसौ युगवान् , यावत्करणादिदं दृश्य-'जुवाणे वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थत्वादना
प्राप्तगतिः
सू ५०० तङ्को-नीरोगः 'थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपिटुंतरोरुपरिणए' दृढं पाणिपाद यस्य शीघ्रागतिः | पाश्चौं पृष्ठ्यन्तरे च ऊरू च परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिघनि
सू ५०१ भबाह' तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा, 'चम्मेद्वदुहणमुट्टियसमाहयनिचियगायकाए' चर्मेष्टया दुषणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधः कायो यस्य स तथा, चर्मेष्टादयश्च लोकप्रतीताः, 'ओरसबलसमन्नागए' आन्तरबलयुक्तः "लंघणपवणजाणवायामसमत्थे' जविनशब्दः-शीघ्रवचनः 'छेए' प्रयोगज्ञः 'दक्खे' शीघकारी 'पत्तट्टे' अधिकृतकर्मणि निष्ठां गतः 'कुसले आलोचितकारी 'मेहावी' सकृतश्रुतदृष्टकर्मज्ञः 'निउणे' उपायारम्भकः, एवंविधस्य हि पुरुषस्य शीघ्र मत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति, 'आउंटियंति सङ्कोचितं 'विक्खिन्नं ति 'विकीर्णो' प्रसारितां 'साहरेजत्ति 'साहरेत्' सङ्कोचयेत् 'विक्खिरेज'त्ति विकिरेत्-प्रसारयेत् 'अभिमसिय'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज'त्ति निमीलयेत् , 'भवेयारूवेत्ति काकाऽध्येयं, काकुपाठे चायमर्थः स्यात् |
१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org