SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६२२॥ | उत्कृष्टप्रयत्नस्य तदानीं निवृत्तत्वादितिभावः ॥ अनन्तरं भाषा निरूपिता, सा च प्रायो मनःपूर्विका भवतीति मनोनिरूपणायाह आया भंते ! मणे अन्ने मणे ?, गोयमा ! नो आया मणे अन्ने मणे जहा भासा तहा मणेवि जाव नो अजीवाणं मणे, पुत्रिं भंते ! मणे मणिजमाणे मणे १ एवं जहेव भासा, पुत्रिं भंते ! मणे भिजति मणिज माणे मणे भिजति मणसमयवीतिकंते मणे भिजति ?, एवं जहेव भासा । कतिविहे णं भंते ! मणे पण्णत्ते ?, गोयमा ! चउविहे मणे पन्नत्ते, तंजहा-सच्चे जाव असच्चामोसे ( सूत्र ४९४ ) ॥ आया भंते ! काये अन्ने काये ?, गोयमा ! आयावि काये अन्नेवि काये, रूविं भंते ! काये अरूविकाये ?, पुच्छा, गोयमा ! रूविंपि काये अरूविपि काए, एवं एक्केके पुच्छा, गोयमा ! सच्चित्तेवि काये अचित्तेवि काए, जीवेवि काए अजीवेवि काए, जीवाणवि काए अजीवाणवि काए, पुत्रिं भंते ! काये पुच्छा, गोयमा ! पुछिंपि काए कायिज़माणेवि | का कायसमयवीतितेवि काये, पुत्रिं भंते ! काये भिजति पुच्छा, गोयमा । पुत्रिंप का भिज्जति जाव काए भिजति ॥ कइविहे णं भंते ! काये पन्नत्ते ?, गोयमा ! सत्तविहे काये पन्नत्ते, तंजहा - ओराले ओरालियमीसए वेविए वेडवियमीसए आहारए आहारगमीसए कम्मए ( सूत्रं ४९५ ) ॥ 'आया भंते! मणे' इत्यादि, एतत्सूत्राणि च भाषासूत्रवन्नेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मनः| पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति ॥ अनन्तरं मनो निरूपितं तच्च काये सत्येव भवतीति काय Jain Education International For Personal & Private Use Only १३ शतके ७ उद्देशः मनस आत्मवादि सू ४९४ कायस्थात्मवादि सू ४९५ ॥६२२॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy