________________
व्याख्या
नो जीवा भासा अजीचा भासा । जीवाणं भंते ! भासा अजीवाणं भासा ?, गोयमा! जीवाणं भासा १३ शतके प्रज्ञप्तिः |नो अजीवाणं भासा, पुर्वि भंते ! भासा भासिज्जमाणी भासा भासासमयवीतिकता भासा ?, गोयमा! ७ उद्देशः अभयदेवी-Mनो पुच्विं भासा भासिज्जमाणी भासा णो भासासमयवीतिकता भासा, पुर्वि भंते ! भासा भिज्जति भा- भाषाया या वृत्तिः२ सिजमाणी भासा भिजति भासासमयवीतिकता भासा भिजति ?, गोयमा ! नो पुत्विं भासा भिजति
आत्मत्वादि भासिन्जमाणी भासा भिजइ नो भासासमयवीतिकंता भासा भिजति ।कतिविहा णं भंते!भासा पण्णत्ता?,8
सू ४९३ है गोयमा ! चउविहा भासा पण्णत्ता, तंजहा-संचा मोसा सचामोसा असच्चामोसा (सूत्रं ४९३)॥
'रायगिहे'इत्यादि, 'आया भंते ! भास'त्ति कावाऽध्येयं आत्मा-जीवो भाषा जीवस्वभावा भाषेस्यर्थः यतो || जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाजीव इति व्यपदेशाही ज्ञानवदिति, अथान्या | भाषा-न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्नः, अत्रोत्तरं-'नो आया भास'त्ति आत्मरूपा नासी भवति, पुद्गलमयत्वादात्मना च निसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाच्चाकाश|वत्, यच्चोक्तं-जीवेन व्यापार्यमाणत्वाजीवः स्याज्ज्ञानवत्तदनैकान्तिक, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'रूविं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत् , अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, | यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमत
॥६२१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org