________________
विगता ईतयो भयानि च यतस्तद्वीतिभयं विदर्भेति केचित् 'सोउयवन्नओ'त्ति अनेनेदं सूचितं - 'सोउयपुप्फफलस| मिद्धे रम्मे नंदणवणष्पगासे' इत्यादीति । 'नगरागरस्याणं'ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा | नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरसयाणं' ति क्वचित्पाठः, 'विदिन्नछत्तचामरवालवीयणाणं'ति वितीर्णानि छत्राणि चामररूपवालव्यजनिकाश्च येषां ते तथा तेषाम् । 'अप्पत्तिएणं मणोमाणसि| एणं दुक्खेणं'ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसो विकारो मानसिकं मनसि मानसिकं न बहिरुपलक्ष्यमाणविकारं यत्तन्मनोमानसिकं तेन, केनैवंविधेन ? इत्याह- दुःखेन, 'सभंडमत्तोवगरणमायाय'त्ति स्वां स्वकीयां भाण्डमात्रां - भाजनरूपं परिच्छदं उपकरणं च शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथा तदादाय, 'समणु| बद्धवेरि'त्ति अव्यवच्छिन्नवैरिभावः 'निरयपरिसामंतेसु'त्ति नरकपरिपार्श्वतः 'चोयट्ठीए आयावा असुरकुमारावासेसु'त्ति इह 'आयाव'त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ त्रयोदशशते षष्ठः ॥ १३६ ॥
य एतेऽनन्तरोदेशकेऽर्था उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम् - रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा ?, गोयमा ! नो आया भासा अन्ना भासा, रूविं भंते ! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सचित्ता भंते ! भासा अचित्ता भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा, जीवा भंते ! भासा अजीवा भासा ?, गोयमा !
Jain Education International
For Personal & Private Use Only
*%
१३ शतके उद्देशः ६
w.jainelibrary.org