SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६२०॥ बओ जाव पचइए, इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरप| रियाल संपरिवुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नयराओ पडिनिग्गच्छंति पडिनि० २ पुत्राणुपुत्रिं | चरमाणे गामाणुगामं दृइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवा० २ कूणियं रायं उवसंपज्जि - त्ताणं विह० तत्थवि णं से विउलभोग समितिसमन्नागए यावि होत्था, तए णं से अभीयीकुमारे समणोवासए याविहोत्था, अभिगय जाव विहरइ, उदायणमि रायरिसिंमि समणुबद्धवेरे यावि होत्था, तेणं कालेणं २ इमी से | रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसट्ठि असुरकुमारावाससयसहस्सा पन्नत्ता, तए णं से अभीयी | कुमारे बहूई वासाई समणोवासगपरियागं पाउणति पा० २अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेएइ २ तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए तीसाए निरय| परिसामंतेसु चोयट्ठीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारावासंसि असुरकुमारदेवताए उव०, तत्थ णं अत्थेग० आयावगाणं असुरकुमाराणं देवाणं एवं पलि० ठिई प० तत्थ णं अभी| विस्सवि देवरस एगं पलि० ठिई पण्णत्ता । से णं भंते ! अभीयीदेवे ताओ देवलोगाओ आउक्ख० ३ अणंतरं उघट्टित्ता कहिं ग० ? कहिं उव० १, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति, सेवं भंते! सेवं भंतेत्ति (सूत्रं ४९२ ) ॥ १३-६ ॥ 'तए 'मित्यादि, 'सिंधुसोवीरेसु ति सिन्धुनद्या आसन्नाः सौवीरा - जनपदविशेषाः सिन्धुसौवीरास्तेषु 'वीई भए 'त्ति Jain Education International For Personal & Private Use Only | १३ शतके ६ उद्देशः अभीचे श्रा वकत्वादि सू ४९२ ॥६२०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy