________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६२०॥
बओ जाव पचइए, इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरप| रियाल संपरिवुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नयराओ पडिनिग्गच्छंति पडिनि० २ पुत्राणुपुत्रिं | चरमाणे गामाणुगामं दृइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवा० २ कूणियं रायं उवसंपज्जि - त्ताणं विह० तत्थवि णं से विउलभोग समितिसमन्नागए यावि होत्था, तए णं से अभीयीकुमारे समणोवासए याविहोत्था, अभिगय जाव विहरइ, उदायणमि रायरिसिंमि समणुबद्धवेरे यावि होत्था, तेणं कालेणं २ इमी से | रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसट्ठि असुरकुमारावाससयसहस्सा पन्नत्ता, तए णं से अभीयी | कुमारे बहूई वासाई समणोवासगपरियागं पाउणति पा० २अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेएइ २ तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए तीसाए निरय| परिसामंतेसु चोयट्ठीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारावासंसि असुरकुमारदेवताए उव०, तत्थ णं अत्थेग० आयावगाणं असुरकुमाराणं देवाणं एवं पलि० ठिई प० तत्थ णं अभी| विस्सवि देवरस एगं पलि० ठिई पण्णत्ता । से णं भंते ! अभीयीदेवे ताओ देवलोगाओ आउक्ख० ३ अणंतरं उघट्टित्ता कहिं ग० ? कहिं उव० १, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति, सेवं भंते! सेवं भंतेत्ति (सूत्रं ४९२ ) ॥ १३-६ ॥
'तए 'मित्यादि, 'सिंधुसोवीरेसु ति सिन्धुनद्या आसन्नाः सौवीरा - जनपदविशेषाः सिन्धुसौवीरास्तेषु 'वीई भए 'त्ति
Jain Education International
For Personal & Private Use Only
| १३ शतके ६ उद्देशः अभीचे श्रा वकत्वादि सू ४९२
॥६२०॥
www.jainelibrary.org