________________
हिरियं तहेव जाव निक्खमणाभिसेयं उचट्ठवेति, तए णं से केसीराया अणेणगणणायग जाव संपरिवडे उदायणं रायं सीहासणवरंसि पुरत्थाभिमुहे निसीयावेति २ अट्ठसएणं सोवन्नियाणं एवं जहा जमालिस्स जाव एवं वयासी-भण सामी! किं देमो? किं पयच्छामो? किंणा वाते अहो ?,सए णं से उदायराया केसिं रायं एवं वयासी-इच्छामि णं देवाणुप्पिया ! कुत्तियावणाओ एवं जहा जमा लिस्स नवरं पउमावती अग्गकेसे पडिच्छा पियविप्पयोगदूसणा, तए णं से केसी राया दोचंपि उत्तरावकमणं सीहासणं रयावेति दो०२ उदायणं रायं सेयापीतएहिं कलसेहिं सेसंजहा जमालिस्स जाव सन्निसन्ने तहेव अम्मधाती नवरं पउमावती हंसलक्खणं पडसाडगं गहाय सेसं तं चेव जाव सीयाओ पचोरुभति सी० २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति वं० नमं० उत्तरपुरमिछम दिसीभागं अवक्कमति उ०२ सयमेव आभरणमल्लालंकारं तं चेव पउमावती पडिच्छति जाव घडियवं सामी ! जाव नो पमादेयत्वंतिकट्ट, केसी राया पउमावती य समणं भगवं महावीरं वंदंति नमसंति २ जाव पडिगया। तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसभदत्तस्स जाव सबदुक्खप्पहीणे 2 (सूत्रं ४९१)॥तए णं तस्स अभीयिस्स कुमारस्स अन्नदा कयाइ पुवरत्तावरत्तकालसमयंसि कुडुबजागरियं जागरमाणस्स अयमेयारूवे अभत्थिए जाव समुप्पजित्था-एवं खलु अहं उदायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उदायणे राया ममं अवहाय नियगं भायणिजं केसिकुमार रज्जे ठावेत्ता समणस्स भग
Jain Education Meinlonal
For Personal & Private Use Only
Am.jainelibrary.org