________________
व्याख्या- मुंडे भवित्ताजाव पव्वयामि तो णं अभीयीकुमारेरजे यरटे य जाव जणवए माणुस्सएसु य कामभोमेसु मुच्छिए १३ शतके प्रज्ञप्तिः गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमळू चाउरंतसंसारकतारं अणुपरियहिस्सइ, तं नो खलु उद्देशः ६ अभयदेवीमे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पवइत्तए, सेयं खलु मेणियगं भा
उदायनामी या वृत्तिः२ ६ इणेज केसिं कुमारं रजे ठावेत्ता समणस्स भगवओ जाव पवइत्तए, एवं संपेहेइ एवं संपे० २
चिवक्तव्य
बता सू४९१ ॥६१९॥
जेणेव वीतीभये नगरे तेणेव उवागच्छह २ वीतीभयं नगरं मज्झमज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० २ आभिसेकं हत्थिं ठवेति आभि० २ आभिसेक्काओ हत्थीओ पच्चोरुभइ आ०२ जेणेव सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरस्थाभिमुहे निसीयति नि० २ कोडंबियपुरिसे सहावेति को०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! बीतीभयं मगरं सभितरबाहिरियं जाव पञ्चप्पिणंति, तए णं से उदायणे राया दोचंपि कोडंबियपुरिसे सहावेति स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पियाकेसिस्स कुमारस्स महत्थंएवं रायाभिसेओ जहा सिवभहस्स कुमारस्स तहेव भाणियचो जाव परमाउं पालयाहि इट्ठजणसंपरिवुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीतीभयपामोक्खाणं० महसेणराया अन्नेसिंच बहणं राईसरजाव कारेमाणे पालेमाणे विहराहित्तिकटु जय
18| ॥६१९॥ जयसई पउंजंति । तए णं से केसीकुमारे राया जाए महया जाव विहरति । तए णं से उदायणे राया केसिं रायाणं आपुच्छइ, तए णं से केसीराया कोडंबियपुरिसे सद्दावेति एवं जहा जमालिस्स तहेव सम्भितरवा
Jain Education Internal anal
www.jainelibrary.org
For Personal & Private Use Only