SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात् , तथा मिथ्यादृशां मनोयोगादिमतामज्ञानत्रयभावाच्च, | 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणेकज्ञानिन इत्यर्थः ॥ लेश्याद्वारे-'जहा सकाइय'त्ति सलेश्याः सका-10 |यिकवद्भजनया पञ्चज्ञानारूयज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात् , 'कण्हलेसे'त्यादि, 'जहा सइंदिय'त्ति कृष्णलेश्याश्चतुर्ज्ञानिनत्यज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस'त्ति पञ्चज्ञानिनो भजनया दिव्यज्ञानिनश्चेत्यर्थः । 'अलेस्सा जहा सिद्ध'त्ति एकज्ञानिन इत्यर्थः ॥ कषायद्वारे-'सकसाई जहा सइंदिय'त्ति भज-15 नया केवलवर्जचतुर्जानिनस्यज्ञानिनश्चेत्यर्थः, "अकसाईण'मित्यादि, अकषायिणां पञ्च ज्ञानानि भजनया, कथम् ?, | उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्यायं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु | | पञ्चममिति ॥ वेदद्वारे-'जहा सइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्जानिनस्यज्ञानिनश्च वाच्याः, | 'अवेदगा जहा अकसाइ'त्ति अवेदका अकषायिवद्भजनया पञ्चज्ञाना वाच्याः, यतोऽनिवृत्तिबादरादयोऽवेदका भवन्ति, | तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति ॥ आहारकद्वारे-'आहारगे'त्यादि, सकषाया | भजनया चतुर्ज्ञानात्यज्ञानाश्चोक्ताः आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, | 'अणाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयमज्ञानत्रयं च विग्रहे भवति, केवलं च | केवलिसमुद्घातशैलेशीसिद्धावस्थास्वनाहारकाणामपि स्यादत उक्त 'मणपजवे'त्यादि ॥ अथ ज्ञानगोचरद्वारे___ आभिणिबोहियनाणस्स णं भंते ! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउबिहे पन्नत्ते, तंज हारका अध्ययना तु पञ्चममिति ॥ आ, यतोऽनिवृत्तियादराम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy