________________
व्याख्या- जीवा जहा सकसाई नवरं केवलनाणंपि, अणाहारगा गं भंते ! जीवा किं नाणी अन्नाणी ?, मणप-|| || शतके प्रज्ञप्तिः जवनाणवजाई नाणाई अन्नाणाणि य तिन्नि भयणाए ॥ (सूत्रं ३२१)॥
उद्देशः२ अभयदेवी
| 'सागारोवउत्ते'त्यादि, आकारो-विशेषस्तेन सह यो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताःया वृत्तिः१
उपयोगा
दिषु तत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया-स्याद् द्वे स्यात्रीणि स्या
ज्ञानाज्ञाने ॥३५५॥ ४ चत्वारि स्यादेकं, यच्च स्यादेकं यच्च स्यावे इत्याधुच्यते तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं
सू ३२१ | वेति,अज्ञानिनांतु त्रीण्य ज्ञानानि भजनयैवेति॥अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, ओहिनाणसागारे| त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात् स्याच्चतुर्तानिनो मतिश्रुतावधिमनःपर्यवयोगात्तथा वाच्याः । 'मणपजवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्ता यथा मनःपर्य|वज्ञानलब्धिकाः प्रागुक्ताः स्यात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात स्याच्चतर्जानिनः केवलवर्जज्ञानयोगात्तथा वाच्या | इति ॥'अणागारोवउत्ता 'मित्यादि, अविद्यमान आकारो यत्र तदनाकार-दर्शनं तत्रोपयुक्ताः-तत्संवेदनका ये ते | तथा, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां लब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव । एवं'मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः एवं चक्षुर्दर्शनाद्युपयुक्ता अपि, 'नवरंति विशेषः
॥३५५॥ |पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति ॥ योगद्वारे-'सजोगीण'मित्यादि,'जहा सकाइय'त्ति प्रागुक्त कायद्वारे यथा सकायिका भजनया पञ्चज्ञानाख्यज्ञानाश्चोक्तास्तथा सयोगा अपि वाच्याः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org