________________
18 अनेन यत्सूचितं तदिदं-चिट्ठति' ऊर्द्धस्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयति' निषण्णा आसते ||४|| दाहसंति' परिहासं कुर्वन्ति 'रमन्ते' अक्षादिना रतिं कुर्वन्ति 'ललन्ति' ईप्सितक्रियाविशेषान् कुर्वन्ति 'कीलंति' काम
क्रीडां कुर्वन्ति 'किडेति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति 'मोहयन्ति' मोहन-निधुवनं विदधति । 'पुरापो|| राणाणं सुचिन्नाणं सुपरिकंताणं सुभाणं कडाणं कम्माणं'ति व्याख्या चास्य प्राग्वदिति, 'वसहिं उति'त्ति ||8| |वासमुपयान्ति, 'एवामेवे'त्यादि, 'एवमेव' मनुष्याणामोपकारिकादिलयनवच्चमरस्य ३ चमरचञ्च आवासो न निवास-1 स्थानं केवलं किन्तु 'किड्डारइपत्तियंति क्रीडायां रतिः-आनन्दः क्रीडारतिः अथवा क्रीडा च रतिश्च क्रीडारती सा ते वा प्रत्ययो-निमित्तं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः ॥ अनन्तरमसुरकुमारविशेषावासवक्तव्यतोक्ता, | || | असुरकुमारेषु च विराधितदेशसर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तद्दर्शनायोपक्रमते
तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलाओ जाव विहरइ । तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था वन्नओ पुन्नभद्दे चेइए वन्नओ, तए णं समणे भगवं महावीरे अन्नया कदाइ पुवाणुपुत्विं चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवाग० २ जाव विहरइ, तेणं कालेणं २ सिंधुसोवीरेसु जणवएसु वीतीभए नामं नगरे होत्था वन्नओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सबोउय० वन्नओ, तत्थ णं वीतीभए नगरे उदायणे नामं राया होत्था महया वन्नओ, तस्स णं उदायणस्स रन्नो प
Jain Education
Alinal
For Personal & Private Use Only
L
ainelibrary.org