SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ व्याख्या सवओ संमता संपरिक्खित्ते, से णं पागारे दिवडे जोयणसयं उहूं उच्चत्तेणं एवं चमरचंचाए रायहा-||१३ शतके प्रज्ञप्तिः णीए वत्तवया भाणियवा सभाविहणा जाव चत्तारि पासायपंतीओ। चमरे णं भंते ! असुरिंदे असुरकु-8 ६ उद्देशः अभयदेवी-द मारराया चमरचंचे आवासे वसहिं उवेति ?, नो तिणढे समढे, से केणं खाइ अटेणं भंते ! एवं वुचइ चम- नारकोत्पाया वृत्तिः२ रचंचे आवासे च०२१, गोयमा ! से जहानामए-इहं मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा | दोद्वर्त्तनादि ॥१७॥ |णिज्जाणियलेणाइ वा धारिवारियलेणाइ वा तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा|| सू ४८९ रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति अन्नत्थ पुण वसहिं उति, एवामेव चमरचञ्च आवासः |गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण सू४९० वसहि उति से तेण जाव आवासे, सेवं भंते ! सेवं भंतेत्ति जाव विहरइ (सूत्रं ४९०)॥ 'कहिण्णं भंते ! इत्यादि, 'समाविहणं ति सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियद्रं यावदियमिह चमरचंचा-| राजधानीवक्तव्यता भणितव्या ? इत्याह-जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्राक् प्रदर्शिता एवेति, 'उवगा| रियलेणाइ वत्ति 'औपकारिकलयनानि' प्रासादादिपीठकल्पानि 'उज्जाणियलेणाइ वत्ति उद्यानगतजनानामुपकारिकगृहाणि नगरप्रदेशगृहाणि वा 'णिज्जाणियलेणाइ वत्ति नगरनिर्गमगृहाणि 'धारिवारियलेणाइव'त्ति धाराप्रधानं वारि X ॥६१७॥ जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम् 'आसयंति'त्ति 'आश्रयन्ते' ईषद्भजन्ते 'सयं-14 तित्ति 'श्रयन्ते' अनीषद्भजन्ते, अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइज्जेत्ति HASSASIGURARARASI Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy