________________
Jain Education !!!
अनन्तरोदेशके नारकादिवक्तव्यतोता षष्ठेऽपि सैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -
रायगिहे जाव एवं वयासी-संतरं भंते! नेरतिया उबवज्जंति निरंतरं नेरइया उबवजंति 2, गोयमा ! संतरंपि नेरइया उबव० निरंतरंपि नेरइया उबवज्रंति, एवं असुरकुमारावि, एवं जहा गंगेये लहेब दो दंडगा जाव संतरंपि वैमाणिया चयंति निरंतरंपि बेमाणिया चयंति ( सूत्रं ४८९ ) ॥
'रायगिहे ' इत्यादि, 'गंगेए 'त्ति नवमशतद्वात्रिंशत्तमोद्देशकाभिहिते 'दो दंडग' त्ति उत्पत्तिदण्डक उद्वर्त्तनादण्डकश्चेति ॥ अनन्तरं वैमानिकानां च्यवनमुक्तं, ते च देवा इति देवाधिकाराच्चमराभिधानस्य देवविशेषस्याबास विशेषरूपणायाह
कहिनं ते ! चमरस्स असुरिंदस्स असुररनो चमरचंचा नामं आवासे पण्णत्ते ? गोयमा ! जंबुद्दीवे २ मंदरस्स पञ्चयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे एवं जहा बितियए सभाए उद्देसए बत्तश्या सचेव अपरिसेसा नेयवा नवरं इमें नाणत्तं जाब तिमिच्छकूडस्स उप्पायपनयस्स चमरचंचाए रायहाणीए चमरचं चरस आवासपवयस्स अन्नेसिं च बहूणं सेसं तं चैव जाव तेरस य अंगुलाई अर्द्धगुलं च किंचिविसेसा० परिक्खेवेणं, तीसे णं चमर चंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साइं अरुणोद्गसमुदं तिरियं वीइवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे नामं आवासे पण्णत्ते, चउरासीइं जोयणसहस्साइं आयामविक्खंभेणं दो जोयणसयसहस्सा पन्नट्ठि च सहस्साइं छच्चबत्ती से जोयणसए किंचिविसेसाहिए परिक्रखेवेणं, से णं एमेणं पागारेणं
For Personal & Private Use Only
ainelibrary.org