________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६१६॥
किंसंठिए णं भंते ! लोए पण्णत्ते ?, गोयमा ! सुपइट्ठियसंठिए लोए पण्णत्ते, हेट्ठा विच्छिन्ने मज्झे जहा सप्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्स णं भंते ! अहेलोगस्स तिरियलोगस्स उडलोगस्स य कयरे २हिंतो जाव विसेसाहिया वा १, गोयमा । सवत्थोवे तिरियलोए उहलोए असंखेज्जगुणे अहेलोए बिसेसाहिए। सेवं भंते सेवं भंतेत्ति (सूत्रं ४८७ ) ॥ १३४ ॥
'सवत्थोवे तिरियलोए'त्ति अष्टादशयोजनशतायामत्वात्, 'उडलोए असंखेज्जगुणे'त्ति किश्चिन्यून सप्तरज्जूच्छ्रितत्वात् 'अहे लोए विसेसाहिए' त्ति किञ्चित्समधिकसप्तरज्जूच्छ्रितत्वादिति ॥ त्रयोदशशते चतुर्थः ॥ १३४ ॥
अनन्तरोद्देशके लोकस्वरूपमुक्तं, तत्र च नारकादयो भवन्तीति नारकादिवतव्यतां पञ्चमोद्देशकेनाह, तस्य |चेदमादिसूत्रम् -
नेरयाणं भंते! किं सचित्ताहारा अचित्ताहारा मीसाहारा ?, गोयमा ! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियो । सेवं भंते । सेवं भंतेत्ति ( सूत्रं ४८८ ) ।। १३-५ ॥
'नेरइया णं भंते !' इत्यादि, 'पढमो नेरइयउद्देसओ' इत्यादि, अयं च प्रज्ञापनायामष्टाविंशतितमस्याहारपदस्य प्रथमः, स चैवं दृश्यः - 'नेरइया णं भंते! किं सचित्ताहारा अचित्ताहारा मीसाहारा १, गोयमा ! नो सचित्ताहारा अचिताहारा नो मीसाहारा ।' 'एवं असुरकुमारे'त्यादीति ॥ त्रयोदशशते पञ्चमः ॥ १३५ ॥
Jain Education International
For Personal & Private Use Only
१३ शतके ४ उद्देशः लोकसंस्थानाल्पबहुत्वे
सू ४८६
१३ शतक
५ उद्देशः नारकादी
नामाहारः
सू ४८८
॥६१६॥
www.jainelibrary.org