________________
वा जाव तुयहित्तए वा ?, भगवं ! णो तिणढे समढे, अणंता पुण तत्थ जीवा ओगाढा. से तेणटेणं गोयमा ! एवं वुच्चइ जाव ओगाढा (सूत्रं ४८५)॥ __ 'एयंसि ण'मित्यादि, एतस्मिन् णमित्यलङ्कारे 'चक्किय'त्ति शक्नुयात्कश्चित् पुरुषः ॥ अथ बहुसमेति द्वारं, तत्र
कहि णं भंते ! लोए बहुसमे ? कहिणं भंते ! लोए सबविग्गहिए पण्णत्ते ?, गोयमा ! इमीसे रयणप्पभाए | पुढवीए उवरिमहेहिल्लेसु खुड्डागपयरेसु एत्थ णं लोए बहुसमे एत्थ णं लोए सबविग्गहिए पण्णत्ते । कहि णं भंते!विग्गहविग्गहिए लोए पण्णत्ते?,गोयमा ! विग्गहकंडए एत्थ णं विग्गहविग्गहिए लोए पण्णत्ते(सूत्रं४८६)।
'कहि 'मित्यादि, 'बहुसमे'त्ति अत्यन्तं समः, लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानोऽतस्तन्निषेधाद्वहुसमो वृद्धिहानिवर्जित इत्यर्थः 'सबविग्गहिए'त्ति विग्रहो वक्र लघुमि(रि)त्यर्थः तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्व|| विग्रहिकः सर्वसङ्क्षिप्त इत्यर्थः, "उवरिमहेडिल्लेसु खुड्डागपयरेसु'त्ति उपरिमो यमवधीकृत्योद्धे प्रतरवृद्धिः प्रवृत्ता, अधस्तनश्च यमवधीकृत्याधः प्रतरप्रवृद्धिः प्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकप्रतरयोः शेषापेक्षया लघुतरयो रज्जुप्रमाणायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवर्तिनोः 'एत्थ णति एतयोः-प्रज्ञापकेनोपदर्यमानतया प्रत्यक्षयोः 'विग्गह
विग्गहिए'त्ति विग्रहो-वक्रं तयुक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिकः, 'विग्गहकंडए'त्ति विग्रहो-वर्क ४ कण्डक-अवयवो विग्रहरूपं कण्डक-विग्रहकण्डकं तत्र ब्रह्मलोककूपर इत्यर्थः यत्र वा प्रदेशवृद्ध्या हान्या वा वकं भवति * तद्विग्रहकण्डकं, तच्च प्रायो लोकान्तेष्वस्तीति ॥ अथ लोकसंस्थानद्वारं, तत्र च
Jain Education
For Personal & Private Use Only
nelibrary.org