SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६१५॥ | नास्त्ये कोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशा अवगाढा असतोयप्रदेशत्वा| दधर्मास्तिकाय लोकाकाशयोः, जीवास्तिकायसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाज्जीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्वासूत्रयोरप्येवं, एतदेवाह - ' एवं जाव अद्धासमय'त्ति ॥ अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः ? इत्येवमर्थं 'जीवमोगाढ'त्ति द्वारं प्रतिपादयितुमाह - ' जत्थ णं भंते! एगे पुढविकाइए' इत्यादि, | एकपृथिवीकायिकावगाहेऽसङ्ख्येयाः प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह - ' जत्थ एगो तत्थ नियमा असंखेज्ज'त्ति, वनस्पतयस्त्वनन्ता इति ॥ अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च एयंसि णं भंते ! धम्मत्थिकाय० अधम्मत्थिकाय० आगासत्धिकायंसि चक्किया केई आसइत्तए वा चिट्ठि त्तए वा निसीइत्तए वा तुइट्टित्तए वा ?, नो इणट्ठे समट्ठे, अनंता पुण तत्थ जीवा ओगाढा, से केणद्वेणं भंते ! एवं बुच्चइ एतंसि णं धम्मत्थि० जाव आगासत्थिकार्यंसि णो चक्किया केई आसइत्तए वा जाव ओगाढा ?, गोयमा ! से जहा नामए - कूडागारसाला सिया दुहओ लित्ता गुप्ता गुत्तदुवारा जहा रायप्पसेणइज्जे जाव दुवारवयणाई पिहेइ दु० २ तीसे कूडागारसालाए बहुमज्झदेसभाए जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पदीवसहस्सं पलीवेज्जा, से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमन्नपुट्ठाओ जाव अन्नमन्नघडत्ताए चिट्ठति ?, हंता चिति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए Jain Education International For Personal & Private Use Only १३ शतके ४ उद्देशः धर्मास्तिका यादावास नाद्यभावः सू ४८५ ॥६१५॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy