________________
व्याख्याअभयदेवी
या वृत्तिः
॥ ६१८ ।।
भावती नामं देवी होत्था सुकुमाल० वन्नओ, तस्स णं उदायणस्स रन्नो पुत्ते पभावतीए देवीए अत्तए अभी|तिनामं कुमारे होत्था सुकुमाल जहा सिवभद्दे जाव पचुवेक्खमाणे विहरति, तस्स णं उदायणस्स रन्नो नियए भायणेज्जे केसीनामं कुमारे होत्था सुकुमाल जाव सुरूवे, से णं उदायणे राया सिंधुसोवीरप्पामो क्खाणं सोलसण्हं जणवयाणं वीती भयप्पामोक्खाणं तिन्हं तेसहीणं नगरागरसयाणं महसेणण्या मोक्खाणं दसहं राईणं बद्धमउडाणं विदिन्नछत्तचामरवालवीयणाणं अन्नेसिं च बहूणं राईसरतलबरजाव सत्थवाहप्प| भिईणं आहेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरह। तए से उदायणे राया अन्नया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाव विहस्य । तए णं तस्स उदायणस्स रन्नो पुवरत्ताश्च रसकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूये अभत्पिए आम समुप्यज्जित्था धन्ना णं ते गामागरनगरखेड कडमडंब दोण मुह पट्टणासम संवाह सन्निकेला जत्थ णं समणे भगवं महावीरे विहरह, धन्ना णं ते राईसरतलवरजावसत्थवाहप्पभिईओ जे णं समणं भगवं महाबीरं बंदंति नमंसंति जात्र पज्जुवासंति, जइ पां समणे भगवं महाघीरे पुषाणुपुषिं चरमाणे गामाणुगामं जाव विहरमाणे इह| मागच्छेजा इह समोसरेजा इहेब बीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरू उग्गहं गिव्हित्ता संजसेणं तबसा जाव विहरेजा तो णं अहं समणं भगवं महावीरं वंदेवा नम॑सेजा जाब पडवा सेजा, तए णं समणे भगवं महावीरे उदायणस्स रन्नो अयमेयारूवं अन्भत्थियं जाव समुत्पन्नं विपाणिता चंपाओ
Jain Education International
For Personal & Private Use Only
१३ शतके ६ उद्देशः उदायनामी चिवक्तव्य
ता सू ४९१
॥६१८॥
www.jainelibrary.org