________________
व्याख्या-15 असंखेज्जा, एवं जहेव पुढविकाइयाणं वत्तवता तहेव सवेसिं निरवसेसं भाणियवं जाव वणस्सइकाइयाणं|४|१३ शतके प्रज्ञप्तिः
|जाव केवतिया वणस्सइकाइया ओगाढा ?, अणंता (सूत्रं ४८४)॥ अभयदेवी
४ उद्देशः | 'जत्थ णं भंते 'इत्यादि, यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह- या वृत्तिः२/
अस्ति काय'नथि एकोवित्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह-'एक्को'त्ति, एवमाकाशास्तिकायस्या
तत्प्रदेशाव॥६१४॥ प्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमन-|
| गाहा सू
४८४ ताप्तोऽसावत उक्तम्-'अणंत'त्ति, अद्धासमयास्तु मनुष्यलोक एव सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषाम| वगाहोऽस्ति नास्ति च, यत्रास्ति तत्रानन्तानां भावना तु प्राग्वत्, एतदेवाह-'अद्धासमयेत्यादि । 'जस्थण'मित्यादी
कायानांप
रस्परावगान्यधर्मास्तिकायसूत्राणि षड् धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सिय ओगाढा सिय नो ओ-हासू ४८४ गाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ॥'जत्थ णं भंते ! पोग्गल|त्थिकायपएसें'त्यादि, 'सिय एको सिय दोन्नि'त्ति यदैकत्राकाशप्रदेशे व्यणुकः स्कन्धोऽवगाढः स्यात्तदा तत्र धर्मा| स्तिकायप्रदेश एक एव, यदा तुद्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाडी स्यातामिति, |एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्यावाविति भावनीयं, 'सेसं जहा धम्मस्थिकाय-||2| टू स्स'त्ति शेषमित्युक्तापेक्षया जीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्त ४ तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः । पुद्गलप्रदेशत्रयसू-I||१४॥
CARREARS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org