________________
तपरिणामादेकत्र पारदर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गलपरिणामस्येति, 'अवगाहणालक्खणे णं'ति इहावगाहना-आश्रयभावः ॥'जीवत्थि|| काएण'मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाजीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां कि प्रवर्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थमेवेति ॥ 'पोग्गलत्थिकाएण'मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रिया
दीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति ॥ अस्तिका15 यप्रदेशस्पर्शद्वारे| एगे भंते ! धम्मत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपएसेहिं पुढे ?, गोयमा ! जहन्नपदे तिहिं उकोसपदे छहिं । केवतिएहिं अहम्मत्थिकायपएसेहिं पुढे ?, गोयमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं आगासत्थिकायपएसेहिं पुढे ?, गोयमा ! सत्तहिं । केवतिएहिं जीवत्थिकायपएसेहिं पुढे ?, गोयमा ! अणंतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुढे ?, गोयमा ! अणंतेहिं । केवतिएहिं अद्धासमएहिं पुढे ?, सिय पुढे सिय नो पुढे जइ पुढे नियमं अणंतेहिं ॥ एगे भते ! अहम्मत्थिकायपएसे केवतिएहिं धम्मत्थिकायपएसेहिं पुढे ?, गोयमा ! जहन्नपए चरहिं उक्कोसपए सत्तहिं । केवतिएहिं अहम्मत्थिकायपएसेहिं पुढे? जहन्नपए तिहिं उक्कोसपए छहिं सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! आगासस्थिकायपएसे केवतिएहिं धम्मत्थिकायपएसेहिं पुढे ?, गोयमा ! सिय पुढे सिय नो पुढे, जइ पुढे जहन्नपदे एकेण वा दोहिं वा तीहिं
Jain Education
For Personal & Private Use Only
Callw.jainelibrary.org