________________
18
गलक्खणे णं जीवे ॥ पोग्गलत्थिकाए णं पुच्छा, गोयमा ! पोग्गलत्थिकाएणं जीवाणं ओरालियवेउवियआ.
१३ शतके व्याख्या
|४ उद्देशः प्रज्ञप्तिः हारए तेयाकम्मए सोइंदियचक्खिदियघाणिंदियजिभिदियफासिंदियमणजोगवयजोगकायजोगआणापाणूणं पञ्चातिकाअभयदेवी- |च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्थिकाए (सूत्रं ४८१)॥
यप्रयोजना या वृत्तिः२ प्रवर्तनद्वारे 'आगमणगमणे इत्यादि, आगमनगमने प्रतीते भाषा-व्यक्तवचनं 'भाष व्यक्तायां वाचि' इति वचनात् पनि सू ४८१ ॥६०८॥
उन्मेषः-अक्षिव्यापारविशेषः मनोयोगवाग्योगकाययोगाः प्रतीता एव तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः सामान्यरूपाः आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति, 'जे यावन्ने तहप्पगार'त्ति 'ये चाप्यन्ये आगमनादिभ्योऽपरे 'तथाप्रकाराः' आगमनादिसदृशाः भ्रमणचलनादयः 'चला भाव'त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते, कुत ? इत्याह-गइलक्खणे णं| धम्मस्थिकाए'त्ति । 'ठाणनिसीयणतुयण'त्ति कायोत्सर्गासनशयनानि प्रथमाबहुवचनलोपदर्शनात्, तथा मनस|श्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणं तत्तथा । 'आगासत्थिकाएण'मित्यादि, जीवद्रव्याणां | चाजीवद्रव्याणां च भेदेन भाजनभूतः, अनेन चेदमुक्तं भवति–एतस्मिन् सति जीवादीनामवगाहः प्रवर्त्तते एतस्यैव
॥६०८॥ ४ प्रश्नितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह-एगेणवी'त्यादि, एकेन-परमाण्वादिना 'से'त्ति असौ आकाशास्ति| कायप्रदेश इति गम्यते 'पूर्णः' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतत् ?, उच्यते, परिणामभेदात् यथाऽपव-18 रकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधिविशेषापादि
CONGRECCARA
Jain Education interna
For Personal & Private Use Only
www.jainelibrary.org