________________
1ZI'अलोगं पडुच्च सगडुद्धिसंठिय'त्ति रुचके तु तुण्डं कल्पनीयं आदौ संकीर्णत्वात् तत उत्तरो-|
त्तरं विस्तीर्णत्वादिति, 'एगपएसविच्छिन्नत्ति, कथम् ? अत आह-'अणुत्तरत्ति वृद्धिव ।
NIZ_र्जिता यत इति ॥
न
किमियं भंते ! लोएत्ति पवुच्चइ ?, गोयमा ! पंचत्थिकाया, एस णं एवतिए लोएत्ति
पवुच्चइ, तंजहा-धम्मस्थिकाए अहम्मत्थिकाए जाव पोग्गलत्थिकाए। धम्मत्थिकाए | 17।।।
णं भंते ! जीवाणं किं पवत्तति ?, गोयमा ! धम्मत्थिकाएणं जीवाणं आगमणगमण 5 भासुम्मसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सवे ते धम्मत्थिकाए पवतंति, गइलक्खणे णं धम्मत्थिकाए ।अहम्मस्थिकाएणं जीवाणं किं पवत्तति ?, गोयमा ! अहम्मस्थिकाएणं जीवाणं 8 ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणता जे यावन्ने थिरा भावा सबे ते अहम्मत्थिकाये पवत्तंति, ठाणलक्खणे णं अहम्मत्थिकाए ॥ आगासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तति ?, गोयमा ! आगासत्थिकाएणं जीवदवाण य अजीवदवाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि, माएज्जा। कोडिसएणवि पुन्ने कोडिसहस्संपिमाएजा ॥१॥अवगाहणालक्खणे णं आगासत्थिकाए॥ जीवत्थिकाएणं भंते ! जीवाणं किं पवत्तति ?, गोयमा ! जीवत्थिकाएणं जीवे अणंताणं आभिणिबोहियनाणपजवाणं अणंताणं सुयनाणपज्जवाणं एवं जहा बितियसए अत्थिकायउद्देसए जाव उवओगं गच्छति, उवओ
SARICA SACRARIAS
Jain Educationa
lonal
For Personal & Private Use Only
.jainelibrary.org