SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ARA त्ति क्षुलकप्रतरयो मालाकमध्ये प्रज्ञप्तः , तस्य चे व्याख्या-श्यते लोकान्तमेव यावत्, स च सप्त रजवः किञ्चिन्यूनास्तस्य च मध्यभागप्रतिपादनायाह-'उप्पि सणंकुमारमाहि |१३ शतके प्रज्ञप्तिः दाणं कप्पाण'मित्यादि । तथा 'उवरिमहिडिल्लेसुखुड्डागपयरेसुत्ति लोकस्य वज्रमध्यत्वाद्रत्नप्रभाया रत्नकाण्डे सर्वेक्षु ४ उद्देशः अभयदेवीलकं प्रतरद्वयमस्ति, तयोश्चोपरिमो यत आरभ्य लोकस्योपरिमुखा वृद्धिः 'हेडिल्ले'त्ति अधस्तनो यत आरभ्य लोकस्याधो लघुमहत्ता या वृत्तिः२ लोकमध्यं मुखा वृद्धिः तयोरुपरिमाधस्तनयोः 'खुड्डागपयरेसुत्ति क्षुल्लकातरयोः सर्वलघुप्रदेशप्रतरयोः 'एत्थ 'ति प्रज्ञापकेनो सू ४८० ॥६०७॥ पायतः प्रदयमाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामथ्योत्तियेगूलोकायाममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ'इत्यादि, तस्य चेयं स्थापना ॥ दिविदिक्प्रवहद्वारे 'किमाइय'त्ति क आदिः-प्रथमो यस्याः सा किमादिका 8 आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-'किंपवह'त्ति प्रवहति-प्रवर्त्तते | अस्मादिति प्रवहः कः प्रवहो यस्याःसा तथा 'कतिपएसाइय'त्ति कति प्रदेशा आदियस्याः सा कतिप्रदेशादिका 'कतिपएसत्तर'त्ति कतिप्रदेशा उत्तरे-वृद्धौ यस्याः सा| तथा 'लोगं पडुच मुरजसंठिय'त्ति लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वी दिशमाश्रित्य || ॥६०७॥ चूर्णिकारकृतेयं भावना-'पुवुत्तराए पएसहाणीए तहा दाहिणपुवाए रुयगदेसे मुरज-18 हेर्ट दिसि अंते चउप्पएसा दवा मज्झे य तुंडं हवइ'त्ति, एतस्य चेयं स्थापना *** * *** in Educatolla For Personal & Private Use Only SITrainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy