________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ६०९॥
2,
वा चउहिं वा उक्कोसपए सप्तहिं, एवं अहम्मत्थिकायप्पए सेहिवि । केवतिएहिं आगासत्धिकाय ? छहिं, | केवतिएहिं जीवस्थिकायपएसेहिं पुढे ?, सिय पुढे सिय नो पुट्ठे, जइ पुढे नियमं अणंतेहिं । एवं पोग्गलत्थ| कायपरसेहिवि अद्धासमए हिवि (सूत्रं ४८२ ) ॥ एगे भंते ! जीवत्धिकायपए से केवतिएहिं धम्मस्थि० पुच्छा जहन्नपदे चउहिं उक्कोसपए सत्तहिं, एवं अहम्मत्थिकाय एसेहिवि । केवतिएहिं आगासत्थि० १, सत्तहिं । | केवतिएहिं जीवत्थि० १, सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! पोरगलत्थिकायपएसे केवतिएहिं धम्मत्थिकायपए० १ एवं जहेब जीवत्थिकायस्स ॥ दो भंते ! पोग्गलत्थिकायप्पएसा केवतिएहिं धम्मस्थिकायपरसेहिं पुट्ठा ?, जहन्नपए छहिं उक्कोसपए बारसहिं, एवं अहम्मत्थिकायप्पएसेहिवि । केवतिएहिं आगासत्थिकाय ?, बारसहिं, सेसं जहा धम्मत्थिकायस्स ॥ तिन्नि भंते ! पोग्गलत्थिकायपएसा केवतिएहिं धम्मतिथ० ?, जहन्नपए अट्ठहिं उक्कोसपए सत्तरसहिं । एवं अहम्मत्थिकायपएसेहिवि । केवतिएहिं आगासत्थि० ?, सत्तरसहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियवं जाव दस, नवरं जहन्नपदे दोन्नि पक्खि| वियवा उक्कोसपर पंच । चत्तारि पोग्गलत्थिकायस्स०, जहन्नपए दसहिं उक्को० बावीसाए, पंच पुग्गल०, जह० बारसहिं उक्कोस० सत्तावीसाए, छ पोग्गल० जह० चोदसहिं उक्को० बत्तीसाए, सत्त पो० जहन्नेणं सोलसहिं उक्को० सत्ततीसाए, अट्ठ पो० जहन्न० अट्ठारसहिं उक्कोसेणं बायालीसाए, नव पो० जहन्न० वीसाए उक्को० सीयालीसाए, दस जह० बावीसाए उक्को० बावन्नाए । आगासत्धिकायस्त सत् उक्कोसगं भाणियां ॥
Jain Education International
For Personal & Private Use Only
१३ शतके उद्देशः अस्तिकायतत्प्रदेश
स्पर्शना
सू ४८२
||६०९ ॥
www.jainelibrary.org