________________
१३ शतके ४ उद्देशः नरकेवेदना महत्तापृथ्वी कायादि सू ४७६-४७८
व्याख्या- ७ दस दिसाओ पवहंति, तंजहा-पुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नामधेनंति (सूत्रं ४७९)॥ प्रज्ञप्तिः
इंदा णं भंते ! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसीया किंपज्जवसिया अभयदेवी
|किंसंठिया पन्नत्ता ?, गोयमा ! इंदा णं दिसा रुयगादीया रुयगप्पवहा दुपएसादीया दुपएसुत्तरा लोगं या वृत्तिः२
४ पडुच्च असंखेजपएसिया अलोगं पडुच्च अणंतपएसिया लोगं पडुच्च साईया सपज्जवसिया अलोगं पड्डुच्च ॥६०६॥
द साईया अपजवसिया लोगं पडुच्च मुरजसंठिया अलोगं पडुच सगडुद्धिसंठिया पन्नत्ता । अग्गेयी णं भंते !
दिसा किमादीया किंपवहा कतिपएसादीया कतिपएसविच्छिन्ना कतिपएसीया किंपज्जवसिया किंसं४ठिया पन्नत्ता, गोयमा ! अग्गेयी णं दिसा रुयगादीया रुयगप्पवहा एगपएसादीया एगपएसविच्छिन्ना
अणुत्तरा लोगं पडुच असंखेजपएसीया अलोगं पडच अणंतपएसीया लोगं पडुच्च साइया सपज्जव. अलोगं पडुच साइया अपज्जवसिया छिन्नमुत्तावलिसंठिया पण्णत्ता । जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं |जहा इंदा तहा दिसाओ चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसाओ। विमला णं भंते ! दिसा दकिमादीया०१, पुच्छा जहा अग्गेयीए, गोयमा! विमला णं दिसा रुयगादीया रुयगप्पवहा चउप्पएसादीया
दुपएसविच्छिन्ना अणुत्तरा लोगं पडुच सेसं जहा अग्गेयीए नवरं रुयगसंठिया पण्णत्ता एवं तमावि (४८०)॥ | स्पर्शद्वारे 'एवं जाव वणस्सइफासंति इह यावत्करणात्तेजस्कायिकस्पर्शसूत्रं वायुकायिकस्पर्शसूत्रं च सूचितं, तत्र |च कश्चिदाह-ननु सप्तस्वपि पृथिवीषु तेजस्कायिकवर्जपृथिवीकायिकादिस्पर्शो नारकाणां युक्तः येषां तासु विद्यमानत्वात्
ध्यं सू ४७९ | दिशा सू ४८०
॥६०६॥
Education Inter
For Personal & Private Use Only
www.jainelibrary.org