________________
त्वात् 'अप्पजुइयतर'त्ति दीप्तेरभावात् , एतदेव व्यतिरेकेणोच्यते-'नो तहामहहिए'इत्यादि, नोशब्दः पदद्वयेऽपि | सम्बन्धनीयः॥
रयणप्पभापुढविनेरइया णं भंते ! केरिसयं पुढविफासं पच्चणुब्भवमाणा विहरंति?, गोयमा ! अणिटुं जाव | अमणामं एवं जाव अहेसत्तमपुढविनेरइया एवं आउफासं एवं जाव वणस्सइफासं (सूत्रं ४७६)॥ इमा णं भंते ! रयणप्पभापुढवी दोचं सक्करप्पभं पुढविं पणिहाय सत्वमहंतिया बाहल्लेणं सवखुड्डिया सवंतेसु एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए ॥ (सूत्रं ४७७)॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए णिरयप-| रिसामंतसु जे पुढविक्काइया एवं जहा नेरइयउद्देसए जाव अहेसत्तमाए (सूत्रं ४७८)॥ कहिणं भंते ! लोगस्स आयाममज्झे पण्णत्ते ?, गोयमा! इमीसे णं रयणप्पभाए उवासंतरस्स असंखेजतिभागं ओगाहेत्ता एत्थ णं लोगस्स आयाममज्झे पण्णत्ते । कहि णं भंते ! अहेलोगस्स आयाममज्झे पण्णत्ते ?, गोयमा ! चउस्थीए पंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्थ णं अहेलोगस्स आयाममज्झे पण्णत्ते, कहि णं भंते ! उड्लोगस्स आयाममझे पण्णत्ते ?, गोयमा ! उपि सणंकुमारमाहिंदाणं कप्पाणं होहिं बंभलोए कप्पे रिढविमाणे पत्थडे एत्थ णं उड्डलोगस्स आयाममज्झे पण्णत्ते । कहिन्नं भंते ! तिरियलो गस्स आयाममज्झे पण्णत्ते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पचयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्लेसु खुड्डागपयरेसु एत्थ णं तिरियलोगस्समझे अट्ठपएसिए रुयए पण्णत्ते,जओ णं इमाओ
मातिरेगं अद्धं आगामा ! उप्पि सर्णन भंते ! तिरियला
Jain Education H
For Personal & Private Use Only
nelibrary.org