________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ६०५ ॥
मज्झे य ५ । दिसिविदिसाण य पवहा ६ पवत्तणं अस्थिकाएहिं ७ ॥ १ ॥ अत्थी पएसफुसणा ८ ओगाहणया य जीव| मोगाढा । अत्थि पएसनिसीयण बहुस्समे लोगसंठाणे ॥ ३ ॥” इति, अनयोश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति, | 'महंततरा चेव'त्ति आयामतः 'विच्छिन्नतरा चेव' त्ति विष्कम्भतः 'महावासतरा चेव'त्ति अवकाशो-बहूनां विव| क्षितद्रव्याणामवस्थानयोग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च | महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापइरिक्कतरा चेव'त्ति महत्प्रतिरिक्तं - विजनमतिशयेन येषु ते तथा 'नो तहा महापवेसणतरा चेव'त्ति 'नो' नैव 'तथा' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महत्प्रवेशनं-गत्यन्तरान्नरक गतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसङ्ख्यगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्रयेsपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एव 'नो आइन्नतरा चेव'त्ति नात्यन्तमाकीर्णाः सङ्कीर्णा नारकैः 'नो आउलतरा चेव'त्ति इतिकर्त्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुलतरास्ततो नोशब्दयोगः, किमुक्तं भवति ? - 'अणोमाणतरा चेव'त्ति अतिशयेनासङ्कीर्णा इत्यर्थः क्वचित्पुनरिदमेवं दृश्यते- 'अणोयणतरा चेव'त्ति तत्र चानोदनतराः व्याकुलजनाभावादतिशयेन परस्परं नोदनवर्जिता इत्यर्थः 'महाकम्मतर 'त्ति आयुष्कवेदनीयादिकर्म्मणां महत्त्वात् 'महाकिरियतर' त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले काय महत्वात्पूर्वकाले च महारम्भा - दित्वाद् अत एव महाश्रवतरा इति 'महावेयणतर'त्ति महाकर्मत्वात्, 'नो तहे' त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येकं सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पडियतर'त्ति अवध्यादिऋद्धेरल्प
Jain Education anal
For Personal & Private Use Only
१३ शतके
४ उद्देशः
पृथ्वीनां महत्त्वादि
सू ४७५
॥ ६०५॥
V.jalnelibrary.org