________________
शतके
प्रज्ञप्तिः
सू ३२०
व्याख्या
थाख्यातं, तदपि द्विविधम्-उपशमकक्षपकश्रेणिभेदात्, शेषं तथैवेति ॥ एवं 'चरित्ताचरित्ते'त्यादौ, 'एगागार'त्ति
मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाच्चरित्राचरित्र- उद्देश:२ अभयदेवी-द लब्धेरेकाकारत्वमवसेयम् । एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात् ॥ 'बालवीरियलद्धी'त्यादि, बाल- ज्ञानाज्ञाना यावृत्तिः१ स्य-असंयतस्य यद्वीर्य-असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा
नि गत्यादौ ॥३५२॥
तथा, एवमितरे अपि यथायोगं वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु संयतासंयत इति ॥'तस्स अलद्धिया णं'ति तस्य ज्ञानस्य अलब्धिका:-अलब्धिमन्तः ज्ञानलब्धिरहिता इत्यर्थः । 'आभिणियोहियमाणे त्यादि, आभि| निबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । 'ओहिनाणलद्धी'त्यादि, अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्माना वा केवलाभावात्,
अवधिज्ञानस्वालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मतिश्रुतभावात्, त्रिज्ञाना वा मतिश्रुतमनःपर्यायभावात्, एक|3|| ज्ञाना पा केवलभावात् , ये त्वज्ञानिनस्ते व्यज्ञाना मत्यज्ञानश्रुताज्ञानभावात् , व्यज्ञाना वाऽज्ञानत्रयस्थापि भावा
त ।'मणपज्जवे'त्यादि,मनःपर्यवज्ञानलब्धिकास्त्रिज्ञाना अवधिकेवलाभावात् , चतुाना वा केवलस्यैवाभावात् , मनः-IC पर्यवज्ञानस्यालब्धिकास्तु ये झानिनस्ते द्विज्ञाना आद्यद्वयभावात् , त्रिज्ञाना वाऽऽद्यत्रयभावात् , एकज्ञाना वा केवलखेव भावात् , ये त्वज्ञानिनस्ते व्यज्ञामा आद्याज्ञानद्वयभावात, व्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्, 'केवलमाणे त्यादि,॥
HANDRA
॥३५
२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org