SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ | पतिपत्तिः, तथा गुरुस्तं ब्रूते-यथाऽहं तव वाचनाचार्यः अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा || 8"एस तवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तचिंतगस्स उ वाघाओ भेन कायबो॥१॥" तथा कथम मालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति-"किंइकम्म च पडिच्छइ परिन्न पडिपुच्छयपि से देइ । सोवि य गुरुमुवचिट्टइ उदंतमवि पुच्छिओ कहइ ॥१॥” इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-"उठेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ॥१॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्या४ दिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'सुहुमसंपरायचरित्तलद्धि'त्ति संपरैति-पर्यटति संसारमेभिरिति सम्प राया:-कषायाः सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुद्ध्यमानकं सङ्क्तिश्यमानक च, तत्र विशुद्ध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति १ सङ्क्तिश्यमानकं तूपशमश्रेणीतः प्रच्यवमानस्येति २। 'अहक्खायचरित्तलडीति यथा-येन प्रकारेण आख्यातं-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यः १ एष तपः प्रतिपद्यते न किञ्चिदालपिष्यति मा च लीलपध्वं । आत्मार्थचिन्तकस्य भवद्भिर्व्याघातो न कर्त्तव्यः ॥ १॥२ कृतिकर्म || प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति । सोऽपि च गुरुमुपतिष्ठते उदन्तमपि पृष्टः कथयति ॥ १॥ ३-उत्तिष्ठेत् निषीदेव भिक्षां हिण्डेत भाण्डं प्रेक्षेत । कुपितप्रियबान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy