SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ व्याख्या- तत्राप्येकतरया भक्कमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति । एवं छम्मासतवं चरिउ परिहारिणा अण ८ शतके प्रज्ञप्तिः चरंति। अनुचरगे परिहारियपयहिए जाव छम्मासा॥५॥कप्पढिओधि एवं छम्मासतवं करेइ सेसा उ।अणुपरिहारिंगभावं वयंतिदू | उद्देशः२ अभयदेवी कप्पढियत्तं च ॥६॥ एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखवओ विसेसो सुत्ता एयस्स णायबो ॥७॥ ज्ञानाज्ञाना या वृत्तिः१ कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥८॥ तित्थयरसमी- नि मत्यादी वासेवगस्स पासे व नो य अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ॥९॥" अन्यैस्तु व्याख्यातं-परिहारतो सू ३२० ॥३५॥ मासिकं चतुर्लध्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यते| "नैवमस्स तइयवत्थु जहन्न उक्कोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दबाइ तवो रयणमाती॥१॥" अयमर्थः| यस्य जघन्यतो नवमपूर्व तृतीयं वस्तु यावद्भवति उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, द्रव्यादयश्चा| भिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तदाने च निरुपसर्गार्थ कायोत्सर्गो विधीयते, शुभेच नक्षत्रादौ | १ एवं षण्मासी तपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता भवन्ति यावषण्मासाः ॥ ५॥ कल्पस्थितोऽप्येवं | षण्मासी तपः करोति शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च व्रजन्ति ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु कल्पो वर्णितः । सबेपतो विशे पस्त्वेतस्य सूत्राज्ज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तं जिनकल्पं वा गच्छं वोपयन्ति। प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८॥ तीर्थक्कर- ॥३५॥ ||| समीपासेवकस्य पार्श्वे वा अन्यस्य पार्श्वे न । एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम् ॥ ९॥२-नवमस्य तृतीयवस्तु यावजधन्यत उत्कृष्टत ऊनानि दश । सूत्राभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रत्नावल्यादि ॥ १॥ SABSE - 9OCRACY Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy