________________
KAR
साक्षादेव गृहीतत्वात् एतेभ्यश्चोद्वत्ता भव्यद्रव्यदेवा न भवम्ति, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'नवर'मित्यादि, 'तम'त्ति षष्ठपृथिवी तत उद्वृत्तानां चारित्रं नास्ति, तथाऽधःसप्तम्यास्तेजसो वायोरसङ्ख्येयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोद्वृत्तानां मानुषत्वाभावान्न चारित्रं, ततश्च न धर्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिसु पुढवीसु उववजंति'त्ति तिसृभ्यः पृथिवीभ्य उद्वत्ता देवातिदेवा उत्पद्यन्ते 'सेसाओ खोडेयवाओ'त्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः ताभ्य उद्वत्तानां देवातिदेवत्वस्याभावादिति । 'भावदेवा 'मित्यादि, इह च बहुतरस्थानेभ्यं उत्ता भवनवासितयोत्पद्यन्ते असजिनामपि तेषूत्पादाद् अत उक्त 'जहा वकंतीए भवणवासीणं उववाओ'इत्यादि ।। अथ | तेषामेव स्थिति प्ररूपयन्नाह-'भवियदवदेवाण'मित्यादि, 'जहन्नेणं अंतोमुहुत्तति अन्तर्मुहर्तायुषः पञ्चेन्द्रियतिरश्चो देवेषुत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थितिः, 'उक्कोसेणं तिन्नि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रव्यदेवाः तेषां चोत्कर्षतो यथोक्ता स्थितिरिति । 'सत्त वाससयाईति यथा ब्रह्मदत्तस्य 'चउ-टू रासीपुत्वसयसहस्साईति यथा भरतस्य । धर्मदेवानां 'जहन्नेणं अंतोमुहतंति योऽन्तर्मुहुर्तावशेषायुश्चारित्रं प्रतिप| द्यते तदपेक्षमिदं, 'उक्कोसेणं देसूणा पुवकोडी'ति तु यो देशोनपूर्वकोव्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति, ऊनता च | पूर्वकोव्या अष्टाभिर्वर्षेः अष्टवर्षस्यैव प्रव्रज्याहत्वात् , यच्च षडूवर्षस्त्रिवर्षों वा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा तत्कादा|चित्कमिति न सूत्रावतारीति । देवातिदेवानां 'जहन्नेणं बावत्तरि वासाईति श्रीमन्महावीरस्येव 'उक्कोसेणं चउरा
NAGAR
Jan Educon
For Personal & Private Use Only
Alwr.jainelibrary.org