________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥५८५॥
भविए' इत्यादि, इह जातौ एकवचनमतो बहुवचनार्थे व्याख्येयं, ततश्च ये भव्याः-योग्याः पञ्चेन्द्रियतिर्यग्वोमिका वा १२ शतके मनुष्या वा देवेधूत्पत्तुं ते यस्माद्भाविदेवभावा इति गम्यं अर्थ 'तेनार्थेन तेन कारणेन हे गौतम ! तान् प्रत्येवमुच्यते-18|| ९ उद्देशः | भव्यद्रव्यदेवा इति । 'जे इमें' इत्यादि, 'चाउरंतचक्कवादित्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातु- मन्य रन्ताः चक्रेण वर्तनशीलत्वाञ्चक्रवर्तिनस्ततः कर्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, ते यस्मादिति
देवाद्याः वाक्यशेषः 'उप्पन्नसमत्तचक्करयणप्पहाण'त्ति आर्षत्वान्निर्देशस्योत्पन्नं समस्तरत्नप्रधानं चक्रं येषां ते तथा 'सागरवरमेहलाहिवाणोत्ति सागर एव वरा मेखला-काश्ची यस्याः सा सागरवरमेखला-पृथ्वी तस्या अधिपतयों ये ते तथा, सागरमेखलान्तपृथिव्यधिपतय इति भावः, 'से तेणटेणं ति अथ 'तेनार्थेन तेन कारणेन गौतम ! तान् प्रत्येवमुच्यतेनरदेवा इति । 'जे इमे' इत्यादि, ये इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिता इत्यादि से तेण?णं|ति अथ तेनार्थेन गौतम ! तान् प्रत्येवमुच्यते धर्मदेवा इति । 'जे इमे' इत्यादि, ये इमेऽर्हन्तो भगवन्तस्ते यस्मादुत्पन्न
ज्ञानदर्शनधरा इत्यादि से तेणटेणं'ति अथ तेनार्थेन तान् प्रति गौतम एवमुच्यते-देवातिदेवा इति। 'जे इमे इत्यादि, | ये इमें भवनपतयस्ते यस्माहेवगतिनामगोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान् प्रत्येवमुच्यते-भावदेवा इति । एवं देवान् | प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह-"भवियदवदेवा णं भंते ! इत्यादि, भेदो'त्ति 'जइ नेरइएहिंतो उववज्जति किं|| ॥५८५॥ रयणप्पभापुढविनेरइएहिंतो' इत्यादि भेदो वाच्यः, 'जहा वकंतीए'त्ति यथा प्रज्ञापनाषष्ठपदे, नवरमिस्यादि, || 'असंखेजवासाउय'त्ति असङ्खवातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्मभूमिजादीनां
ॐARC
भगवन्तस्ते यस्मादितिनाथन' तेन कारणलखा अधिपतयो
घरा इत्यादि से तान् मत्येवमुच्यते
RX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org