________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
11५८२॥
DORECRUCRACANCIESGARHEOSA
अह भंते! गोलंगूलवसभे कुक्कुडवसभेमंडुक्कवसभेएएणं निस्सीला निव्वया निग्गुणा निम्मेरा निप्पच्चक्खा- १२ शतके णपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमद्वितीयंसि नरगंसि ८ उद्देश: नेरइयत्ताए उववजेजा ।समणे भगवं महावीरे वागरेइ-उववजमाणे उववन्नेत्ति वत्तवं सिया। अह भंते! सीहे| नागमण्या| वग्धे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एए णं निस्सीला एवं चेव जाव वत्तवं सिया, अह भंते ! ढंके
दौदेवागमः कंके विलए मग्गुए सिखीए, एए णं निस्सीला०, सेसं तं चेव जाव वत्तवं सिया । सेवं भंते ! सेवं भंते!
द्विशरीरता
च गोलाङ्जाव विहरइ ॥ (सूत्रं ४६०) १२-८॥
गूलादेनर___ 'गोलंगूलवसभे'त्ति गोलाङ्गलानां-वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपर्यायत्वाद्वृषभशब्दस्य, एवं
कःसू४५९ कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपि, 'निस्सील'त्ति समाधानरहिताः 'निव्वय'त्ति अणुव्रतरहिताः 'निग्गुण'त्ति गुण-|
४६० व्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववजेजा' इति प्रश्नः, इह च 'उववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाशकमानस्तत्परिहारमाह-'समणे'इत्यादि, असम्भवश्चैवं-यत्र समये गोलाङ्गलादयो न तत्र समये नारकास्ते अतः कथं ते ४ नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ?, अत्रोच्यते-श्रमणो भगवान् महावीरो न तु जमाल्यादिः एवं व्याकरोति| यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात् , क्रियाकालनिष्ठाकालयोरभेदाद, अतस्ते गोलाङ्गुलप्रभृतयो नारकतयोत्पत्तु
॥५८२॥ कामा नारका एवेतिकृत्वा सुष्ठुच्यते 'नेरइयत्ताए उववजेजत्ति, 'उस्सप्पिणिउद्दसए'त्ति सप्तमशतस्य षष्ठ इति ॥5 द्वादशशतेऽष्टमः॥१२-८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org