SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ व्या० ९८ Jain Education अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्ता नवमे तु देवा एव प्ररूप्यन्त इत्येवं सम्बद्धस्यास्येदमादिसूत्रम् - कहविहा णं भंते ! देवा पण्णत्ता ?, गोयमा ! पंचविहा देवा पण्णत्ता, तंजहा- भवियदवदेवा १ नरदेवा २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ५, से केणट्टेणं भंते ! एवं बुच भवियदवदेवा भवियदच्चदेवा ?, गोयमा ! जे भविए पंचिंदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववज्जित्तए से तेणद्वेणं गोयमा ! एवं बुच्च भवियदवदेवा २, से केणद्वेणं भंते ! एवं बुच्चइ नरदेवा नरदेवा ?, गोयमा ! जे इमे रायाणो चाउरंत चक्कवही उप्पन्नसमत्तचक्करयणप्पहाणा नवनिहीपणो समिद्धकोसा बत्तीसं रायवरसहस्साणुजायमग्गा सागरवरमेहलाहिवइणो मणुस्सिदा से तेणट्टेणं जाव नरदेवा २, से केणट्टेणं भंते ! एवं बुच्चइ धम्मदेवा धम्मदेवा ?, गोयमा ! जे इमे अणगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी से तेणद्वेणं जाव धम्मदेवा २, से केणद्वेणं भंते ! एवं वुच्चइ देवाधिदेवा देवाधिदेवा ?, गोयमा ! जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सङ्घदरिसी से तेणद्वेणं जाव देवाधिदेवा २, से केणट्टेणं भंते । एवं बुच्चइ-भावदेवा भावदेवा ?, गोयमा ! जे इमे भवणवइवाणमंतरजोइ सवेमाणिया देवा देवगतिनामगोयाई कम्माई वेदेंति से तेणद्वेणं जाव भावदेवा (सूत्रं ४६९ ) ॥ भवियदवदेवा णं भंते ! कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववज्जति तिरिक्ख० मणुस्स० देवेहिंतो उववजंति ?, गोयमा ! नेरइएहिंतो उववज्जंति तिरि०मणु० देवे हितोवि उववज्जति भेदो जहा वकंतीए सधेसु उववाएयवा जाव अणुत्तरोववाइपत्ति, नवरं असंखेज्जवासाज्य अकम्मभूमग अंतर For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy