SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ चंदस्स लेस्सं आवरेत्ताणं पञ्चोसकइ तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे वंते, एवं०, | जदा णं राहू आगच्छमाणे वा ४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदति-एवं खलु राहुणा चंदे घत्थे एवं०॥कतिविहे णं भंते !राह पन्नत्ते? गोयमा ! दुविहे राहू पन्नत्ते?, तंजहा-धुवराहू पचराहू य, तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए [ग्रन्थाग्रम् ८०००] पन्नरसतिभागेणं पन्नरसहभागं चंदस्स लेस्सं आवरेमाणे २ चिट्ठति, तंजहापढमाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमये चंदे रत्ते भवति | अवसेसे समये चंदे रत्ते य विरत्ते य भवति, तमेव सुक्कपक्खस्स उवदंसेमाणे उव. २ चिट्ठति पढमाए | पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमये चंदे विरत्ते भवइ अवसेसे समये चंदे रत्ते य विरत्ते य भवइ, तत्थ णं जे से पचराहू से जहन्नेणं छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सूरस्स (सूत्रं ४५३) रायगिहे' इत्यादि, 'मिच्छते एवमाहसु'त्ति, इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोसकग्रसनीयसम्भवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव, अथेदं | | गृहमनेन ग्रस्तमिति दृष्टस्तव्यवहारः?, सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छादनभावेन च ग्रासविव|क्षायामिहापि न विरोध इति । अथ यदत्र सम्यक् तदर्शयितुमाह-'अहं पुणे'त्यादि ॥'खंजणवन्नाभे'त्ति खञ्जनं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy