SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५७५॥ डए १ जडिलए २ खंभए [ खत्तए ] ३ खरए ४ दहुरे ५ मगरे ६ मच्छे ७ कच्छभे ८ कण्हसप्पे ९, राहुस्स णं देवरस विमाणा पंचचन्ना पण्णत्ता, तंजहा - किण्हा नीला लोहिया हालिद्दा सुकिल्ला, अस्थि कालए | राहुविमाणे खंजणवन्नाभे पण्णत्ते अस्थि नीलए राहुविमाणे लाउयवन्नामे प० अस्थि लोहिए राहुविमाणेमंजिह्वन्नाभे पं० अत्थि पीतए राहुविमाणे हालिद्दवन्नाभे पन्नत्ते अस्थि सुकिल्लए राहुविमाणे भासरासि बन्नाभे पन्नत्ते ॥ जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउद्यमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं पञ्चच्छिमेणं वीतीवयइ तदा णं पुरच्छिमेणं चंदे उवदंसेति पञ्चच्छिमेणं राहू, | जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउद्यमाणे वा परियारेमाणे चंदलेस्सं पच्चच्छिमेणं आवरेत्ताणं पुरच्छिमेणं वीतीवयति तदा णं पञ्चच्छिमेणं चंदे उवदंसेति पुरच्छिमेणं राहू, एवं जहा पुरच्छिमेणं पञ्च|च्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भा०, एवं उत्तरपुरच्छिमेण दाहिणपञ्चच्छिमेण य आलावगा भा० दाहिणपुरच्छिमेणं उत्तरपुरच्छिमेणं दो आलावगा भा० एवं चेव | जाव तदा णं उत्तरपञ्चच्छिमे णं चंदे उवदंसेति दाहिणपुरच्छिमेणं राहू, जदा णं राहू आगच्छमाणे वा | गच्छमाणे विउव० परियारेमाणे चंदलेस्सं आवरेमाणे २ चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गे० एवं०, जदा णं राहू आगच्छमाणे ४ चंदस्स लेस्सं आवरेत्ताणं पासेणं वीइवयह तदा णं | मणुस्सलोए मणुस्सा वदंति एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं०, जदा णं राहू आगच्छमाणे वा ४ Jain Education International For Personal & Private Use Only १२ शतके ६ उद्देशः राहुविमानं सू ४५३ ॥५७५॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy