________________
'जीवे ण'मित्यादि, 'परिणामं परिणमइ'त्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः 'पंचवन्नति गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति ॥ अनन्तरं गर्भ व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणामं परिणमतीत्युक्तम् , अथ विचित्रपरिणाम एव जीवस्य यतो भवति तद्दर्शयितुमाह-कम्मओ ण'मित्यादि, कर्मतः सकाशान्नो अकर्मतः-न कर्माणि विना जीवो 'विभक्ति
भावं' विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा 'कम्मओ दणं जए'त्ति गच्छति तांस्तान्नारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति टू
जङ्गमान्याहु'रिति वचनादिति ॥ द्वादशशते पञ्चमः ॥१२-५॥
___ जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्ते उक्तं, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठो-14 है देशकमाह, तस्य चेदमादिसूत्रम्। रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ-एवं खलु राहू चंदं गेण्हति एवं०२, से कहमेयं भंते ! एवं ?,गोयमा!जन्नं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव ६ माहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राहू देवे महिड्डीए जाव महेसक्खे | वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पण्णत्ता, तंजहा-सिंघा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org