________________
५. उद्देशः
8%
१२ शतके गर्भपरिणा| मेवर्णादिः कर्मतो विभक्तिः सू ४५१-४५२
व्याख्या- |दिद्रव्याणि प्रतीत्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस प्रज्ञप्तिः
वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥” इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, अभयदेवीया वृत्तिः२४
तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवण्णे'त्यादि च धर्मास्तिकाया
दिद्रव्याण्याश्रित्योक्तं, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च प्रदेशा-द्रव्यस्य निर्विभागा अंशाः ॥५७४॥
पर्यवास्तु धर्माः, ते चैवंकरणादेवं वाच्याः-'सबपएसा णं भंते ! कइवण्णा ? पुच्छा, गोयमा ! अस्थेगइया सवपएसा पंचवन्ना जाव अहफासा'इत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्य|वत्पञ्चवर्णादयः, अमूर्त्तद्रव्याणां चामूर्त्तद्रव्यवदवर्णादय इति । अतीताद्धादित्रयं चामूर्त्तत्वादवर्णादिकम् ॥ वर्णाद्य|धिकारादेवेदवाह| जीवे णं भंते ! गन्भं वक्कममाणे कतिवन्नं कतिगंधं कतिरसं कतिफासं परिणामं परिणमइ ?, गोयमा ! |पंचवन्नं पंचरसं दुगंधं अट्टफासं परिणाम परिणमह ॥ (सूत्र ४५१) कम्मओ णं भंते ! जीवे नो अकम्मओ |विभत्तिभावं परिणमइ कम्मओ णं जए नो अकम्मओ विभत्तिभावं परिणमइ ?, हंता गोयमा !
कम्मओ णं तं चेव जाव परिणमइ नो अकम्मओ विभत्तिभावं परिणमइ, सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४५२)॥१२-५।
ADS ISSUSMSANSAMS
AA-%
॥५७४॥
ACA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org