________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः२
॥५७२॥
ख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवंति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे'त्ति क्रोधपरिणामजनक
१२ शतक कर्म, तत्र क्रोध इति सामान्य नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाच्चलनमात्रं, रोषः-क्रोधस्यै-||3|| ५ उद्देशः वानुबन्धो, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रोधकार्य, द्वेषो वाऽप्रीतिमात्रम् , अक्षमा-परकृतापराधस्यासहनं, पापस्थान सज्वलनो-मुहुर्मुहुः क्रोधाग्निना ज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतच्च क्रोधकार्य, चाण्डिक्यं ।
वर्णादिवि रौद्राकारकरणं, एतदपि क्रोधकार्यमेव, भण्डनं-दण्डादिभिर्युद्धं, एतदपि क्रोधकार्यमेव, विवादो-विप्रतिपत्तिसमुत्थ
रमणप्रभूवचनानि, इदमपि तत्कार्यमेवेति, क्रोधैकार्था वैते शब्दाः। 'माणेत्ति मानपरिणामजनकं कर्म, तत्र मान इति सा
तिवादि
सू४४९मान्यं नाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमानं दो-दृप्तता स्तम्भ:-अनम्रता गर्व-शौण्डीय 'अत्तुक्कोसे'त्ति
४५० आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृष्टताऽभिधानं परपरिवादः-परेषामपवदनं परिपातो वा गुणेभ्यः परि-||3|| |पातनमिति, 'उक्कासे'त्ति उत्कर्षणं आत्मनः परस्य वा मनाक क्रिययोत्कृष्टताकरणं उत्काशनं वा-प्रकाशनमभिमा-| | नात्स्वकीयसमृद्ध्यादेः 'अवकासे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्या-| | वर्तनमिति अप्रकाशो वाऽभिमानादेवेति, "उणए'त्ति उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुन्नतम्, उच्छिन्नो | 5 वा नयो-नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उण्णामे'त्ति प्रणतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामे'त्ति मदाढुष्टं | नमनं दुर्नाम इति, इह च स्तम्भादीनि मानकार्याणि मानवाचका वैते ध्वनय इति । 'माय'त्ति सामान्य उपध्यादयस्त-|| ॥५७२॥ भेदाः, तत्र 'उवहि'त्ति उपधीयते येनासावुपधिः-वञ्चनीयसमीपगमनहेतुर्भावः 'नियडि'त्ति नितरां करणं निकृतिः-
CONGRECA-
-
-
Jain Education internasonal
For Personal & Private Use Only
www.jainelibrary.org