SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ णिया जहा नेर०, धम्मस्थिकाए जाव पोग्गल. एए सच्चे अवन्ना, नवरं पोग्गल पंचवन्ने पंचरसे दुगंधे अट्ठफासे पण्णत्ते, णाणावरणिज्जे जाव अंतराइए एयाणि चउफासाणि, कण्हलेसा णं भंते ! कइवन्ना ? पुच्छा दवलेसं पडुच्च पंचवन्ना जाव अट्ठफासा पण्णत्ता, भावलेसं पडुच्च अवन्ना ४, एवं जाव मुक्कलेस्सा, सम्म४ दिहि ३ चक्खुइसणे ४ आभिणियोहियणाणे जाव विभंगणाणे आहारसन्ना जाव परिग्गहसना एयाणि अवन्नाणि ४, ओरालियसरीरे जाव तेयगसरीरे एयाणि अट्ठफासाणि कम्मगसरीरे चउफासे, मणजोगे। कावयजोगेय चउफासे, कायजोगे अट्ठफासे, सागारोवओगेय अणागारोवओगे य अवन्ना । सबदवा णं भंते! कतिवन्ना ? पुच्छा, गोयमा ! अत्थेगतिया सबदहा पंचवन्ना जाव अट्ठफासा पण्णत्ता अत्थेगतिया सबवा पंचवन्ना चउफासा पण्णत्ता अत्थेगतिया सबवा एगगंधा एगवण्णा एगरसा दुफासा पन्नत्ता अत्थेगइया सन्चदवा अवन्ना जाव अफासा पन्नत्ता, एवं सवपएसावि सबपजवावि, तीयद्धा अवन्ना जाव अफासा पण्णत्ता, एवं अणागयद्धावि, एवं सबद्धावि ॥ (सूत्रं ४५०) 'रायगिहे'इत्यादि 'पाणाइवाए'त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत उक्तं 'पंचवन्ने' इत्यादि, आह च-"पंचरसपंचवन्नेहिं परिणयं ४ दुविहगंधचउफासं । दवियमणतपएस सिद्धेहिं अणंतगुण हीणं ॥१॥” इति [पञ्चभी रसैः पञ्चभिर्वर्णैः परिणतं द्विविधगन्धं चतुःस्पर्शम् । अनन्तप्रदेशं द्रव्यं सिद्धेभ्योऽनन्तगुणं हीनम् ॥१॥] 'चउफासे'त्ति स्निग्धरूक्षशीतोष्णा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy