________________
१२ शतके | ४ उद्देशः पुद्गलपराव तोधिकारः सू४४६
व्याख्या- मिति । 'पुग्गलपरिय'त्ति पुद्गलैः-पुद्गल द्रव्यैः सह परिवर्ताः-परमाणूनां मीलनानि पुद्गलपरिवर्ताः 'समनुगन्तव्याः ' प्रज्ञप्तिः
अनुगन्तव्या भवन्तीति हेतोः 'आख्याता' प्ररूपिताः भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥ अथ पुद्गअभयदेवी
लपरावर्त्तस्यैव भेदाभिधानायाह-'कइविहे ण'मित्यादि, 'ओरालियपोग्गलपरिय:'त्ति औदारिकशरीरे वर्तमानेन या वृत्तिः२
जीवेन यदौदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसावौदारिकपुद्गलपरिवर्तः, एवमन्येऽपि । ॥५६॥ 'नेरइयाणं ति नारकजीवानामनादौ संसारे संसरतां सप्तविधः पुद्गलपरावतः प्रज्ञप्तः ॥ 'एगमेगस्से'त्यादि, अतीता
नन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गल ग्रहणस्वरूपत्वाच्चेति । 'पुरक्खडे'ति पुरस्कृता
भविष्यन्तः 'कस्सइ अस्थि कस्सइ नत्थि'त्ति कस्यापि जीवस्य दूरभव्यस्याभव्यस्य वा ते सन्ति, कस्यापि न सन्ति, ४|| उद्धृत्य यो मानुषत्वमासाद्य सिद्धिं यास्यति सहयेयैरसङ्ख्येयैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवर्तो नास्ति, अनन्त
कालपूर्यत्वात्तस्येति । 'एगत्तिय'त्ति एकत्विका:-एकनारकाद्याश्रयाः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गलविषयत्वात्स|प्तदण्डकाश्चतुर्विशतिदण्डका भवन्ति, एकत्वपृथक्त्वदण्डकानां चायं विशेष:-एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावत्ताः || कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति ॥ 'एगमेगस्से'त्यादि, 'नस्थि एकोवित्ति नारकत्वे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति ॥'एगमेगस्स भंते ! नेरइयस्स असुरकुमारत्ते'इत्यादि, इह | च नेरयिकस्य वत्तेमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अर्णता वत्ति अने| नेदं सूचितं-'कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि तस्स जहन्नेणं एको वा दोन्नि वा तिन्नि वा उकोसेणं सं
॥५६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org