________________
| खेज्जा वा असंखेज्जा वा अनंता वा' इति 'एवं जत्थ वेडब्बियसरीरं तत्थ एकोत्तरिओ त्ति यत्र वायुकाये मनुष्य| पञ्चेन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादि वाच्यमित्यर्थः, 'जत्थ नत्थी' त्यादि यत्राप्कायादौ नास्ति | वैक्रियं तत्र यथा पृथिवीकायिकत्वे तथा वाच्यं, न सन्ति वैक्रियपुद्गलपरावर्त्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले' त्यादि | तैजसका र्म्मणपुद्गलपरावर्त्ता भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्म्मणयोः सर्वेषु भावा| दिति । 'मणपोग्गले 'त्यादि, मनःपुद्गलपरावर्त्ताः पश्चेन्द्रियेष्वेव सन्ति, भविष्यन्तश्च ते एकोत्तरिकाः पूर्ववद्वाच्याः, | 'विगलिदिएसु नत्थि'त्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रियाणामसम्पूर्णत्वात् मनोवृत्तेश्चा| भावाद् अतस्तेष्वपि मनःपुद्गलपरावर्त्ता न सन्ति । 'वइपोग्गलपरियहा एवं चेव'त्ति तैजसादिपरिवर्त्तवत्सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्या: । 'नेरइयाण' मित्यादिना पृथक्त्वदण्डकानाह, | 'जाव वैमाणियाण' मित्यादिना पर्यन्तिमदण्डको दर्शितः ॥ अथौदारिकादिपुद्गलपरावर्त्तानां स्वरूपमुपदर्शयितुमाह
सेकेणट्टेणं भंते ! एवं वुबइ - ओरालियपोग्गल परियट्टा ओ० १, गोयमा ! जण्णं जीवेणं ओरालियसरी रे वहमाणेणं ओरालियसरीरपयोगाई दवाईं ओरालियसरीरत्ताए गहियाई बढाई पुट्ठाई कडाई पट्ठवियाई | निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई परियाइयाइं परिणामियाई निज्जिन्नाई निसिरियाई निमिट्ठाई | भवंति से तेणद्वेणं गोयमा ! एवं बुच्चइ ओरालियपोग्गल परियट्टे ओरा० २, एवं वेवियपोग्गल परियहेवि, नवरं | वेउचियसरीरे वट्टमाणेणं वेउधियसरीरप्पयोगाई सेसं तं चैव सर्व्वं एवं जाव आणापाणुपोग्गल परियट्टे, नवरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org