________________
पुढविकाइयते तहा भाणियां, जाव वैमाणियस्स वैमाणियन्ते । तेयापोग्गलपरियहा कम्मापोग्गल परियहा य सवत्थ एकोत्तरिया भाणियचा, मणपोग्गलपरियट्टा ससु पंचिंदिएस एगोत्तरिया, विगलिंदिएसु नत्थि, | वइपोगल परियट्टा एवं चेव, नवरं एगिदिएस नत्थि भणियवा । आणापाणुपोग्गलपरियट्टा सवत्थ एकोत्त| रिया जाव वैमाणियस्स वेमाणियत्ते । नेरइयाणं भंते ! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ?, | नत्थि एक्कोवि, केवइया पुरेक्खडा ?, नत्थि एक्कोवि, एवं जाव धणियकुमारत्ते, पुढविकाइयत्ते पुच्छा, गोयमा ! अणता, केवइया पुरेक्खडा ?, अणंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते एवं जाव वैमाणियस्स वैमाणियत्ते, एवं सत्तवि पोग्गलपरियहा भाणियवा, जत्थ अत्थि तत्थ अतीयावि पुरे| क्खडावि अनंता भाणियवा, जत्थ नत्थि तत्थ दोवि नत्थि भाणियवा जाव वेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, अनंता (सूत्रं ४४६ ) ॥
'एएसि ण' मित्यादि, 'एतेषाम् अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवाएणं'ति 'साहणण'त्ति प्राकृतत्वात् संहननं - सङ्घातो भेदश्च वियोजनं तयोरनुपातो - योगः संहननभेदानुपातस्तेन सर्व| पुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अणंताणंत'त्ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, एकोऽपि हि परमाणुणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्त्तान् लभते प्रतिद्रव्यं परिवर्तभावात्, अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु चानन्तत्वात्परिवर्त्तानां परमाणुपुद्गल परिवर्त्तानामनन्तानन्तत्वं द्रष्टव्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org