SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ होइ सबजोगाणं । जेसिपि असंपत्ती न य तेसि अजोग्गया होइ ॥७॥ किं पुण जा संपत्ती सा नियमा होइ जोग्गरुक्खाणं । न य होइ अजोग्गाणं एमेव य भवसिज्झणया ॥८॥ सिन्झिस्संति य भवा सवेवित्ति भणियं च जं पहुणा ।। तंपिय एयाएच्चिय दिहीए जयंतिपुच्छाए ॥९॥ भव्यानामेव सिद्धिरित्येतया दृष्ट्या-मतेनेति ॥"अहवा पडुच्च कालं |न सबभवाण होइ वोच्छित्ती। जं तीतणागयाओ अद्धाओ दोवि तुल्लाओ ॥१०॥ तत्थातीतद्धाए सिद्धो एक्को अणंत-|| | भागो सिं । कामं तावइओ च्चिय सिज्झिहिइ अणागयद्धाए ॥ ११॥ ते दो अणंतभागा होउं सोच्चिय अणंतभागो सिं। एवंपि सबभवाण सिद्धिगमणं अणिदिलु ॥ १२॥" तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते-अतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदं बीज-यदि द्वे अपि ते समाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धा समधिका अनागताद्धा च हीनेति हतं समत्वम् , एवं च मुहूर्त्तादिभिः प्रतिक्षणं क्षीयमाणाऽप्यनागताद्धा यतो नक्षीयते ततोऽवसितं ततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं-यथाऽनागताद्धाया अपि सन्ति ॥ ६ ॥ नैव च सर्वेषां योग्यानां प्रतिमोत्पादनसम्पत्तिर्भवति । येषामप्यसम्प्राप्तिन च तेषामयोग्यता भवति ॥ ७ ॥ किं पुनर्या सम्प्राप्तिः सा नियमाद् योग्यवृक्षाणां भवति नैवायोग्यानां एवमेव च सर्वभव्यसिद्धिरपि ॥ ८ ॥ सर्वेऽपि भव्याः सेत्स्यन्तीति प्रभुणा यद्भणितं तदप्यनयैव दृष्ट्या जयन्तीपृच्छायाम् ॥ ९॥ १-अथवा कालं प्रतीत्य सर्वभन्यानां व्युच्छितिनं भवति यतोऽतीतानागताद्धे द्वे | अपि तुल्ये स्तः ॥ १० ॥ तत्रातीताद्धायां भव्यजीवानामनन्तभाग एकः सिद्धस्तावानेव चानागताद्धायां सेत्स्यति प्रकामम् ॥ ११ ॥ तौ द्वावपि अनन्तभागौ संमील्यैषामनन्तभागः स एवैव, एवमपि सर्वभव्यानां सिद्धिगमनं न निर्दिष्टम् ॥ १२ ॥ 41404595 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy