SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥५५९॥ यस्मादेवं ततः कारणं-सिद्धेहेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं, तत्र सति सर्वभव्यनिर्लेपनप्रसङ्गादिति ॥ "भन्नइ तेसिमभ- १२ शतके वेवि पइ अनिल्लेवणं न उ विरोहो । न उ सबभवसिद्धी सिद्धा सिद्धंतसिद्धीओ ॥२॥" अयमर्थो-भण्यते अत्रो- २ उद्देशः त्तरं भव्यत्वमेव सिद्धिगमनकारणं न त्वन्यत्किञ्चित् , तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे 'तेषां' भव्यानाम् गुरुताद्याः 'अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिर्लेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां निर्लेपनमुक्तं तदपि प्रश्ना: नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधः' बाधाऽस्ति सिद्धान्तसिद्धत्वात् , एतदेवाह-न तु इत्यादि, न हि सर्वभव्य सू४४३ सिद्धिः सिद्धा सिद्धान्तसिद्धेरिति ॥ “किह पुण भवबहुत्ता सवागासप्पएसदिलुता । नवि सिज्झिहिंति तो भणइ किंनु भवत्तणं तेसिं ? ॥३॥ जइ होऊ णं भवावि केइ सिद्धिं न चैव गच्छति । एवं तेवि अभवा को व विसेसो भवे तेसिं| ॥४॥ भन्नइ भवो जोगो दारुय दलियंति वावि पजाया । जोगोवि पुण न सिज्झइ कोई रुक्खाइदिलुता ॥५॥ पडिमाईणं जोगा बहवो गोसीसचंदणदुमाई । संति अजोगावि इहं अन्ने एरंडभेंडाई ॥६॥न य पुण पडिमुप्पायणसंपत्ती १-भण्यते भव्यानामभव्यानपि प्रति तेषामनिलेपो न तु विरोधो यतः सिद्धान्तसिद्धेनं तु सर्वभव्यसिद्धिः सिद्धा ॥२॥२-कथं ||* पुनर्भव्यबहुत्वात्सर्वाकाशप्रदेशदृष्टान्तात् नैव सेत्स्यन्ति तदा भण्यते तेषां किं भव्यत्वं पुनर्भवति ॥३॥ केचिद्भव्या भूत्वाऽपि यदि सिद्धिं नैव || | गच्छेयुरेवं तेऽप्यभव्याः को वा विशेषस्तयोर्भव्याभव्ययोर्भवेत् ॥ १॥ भण्यते भव्यो योग्यो दारु च दलिकमिति चापि पर्यायाः । योग्योऽपि || 8 | पुनः कश्चिन्न सिद्ध्यति वृक्षादिदृष्टान्तात् ॥ ५॥ बहवो गोशीर्षचन्दनाद्याः प्रतिमानां योग्या द्रुमाः सन्ति अन्ये एरण्डभिण्डाद्या अयोग्या ACCOACAMACR- ॥ ॥५५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy