SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ व्याख्या- अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति ॥ जीवाश्च न सुप्ताः सिद्ध्यन्ति किं तर्हि जागरा एवेति सुप्तजा- १२ शतके प्रज्ञप्तिः |गरसूत्रम्-तत्र च 'सुत्तत्तंति निद्रावशत्वं 'जागरियतंति जागरणं जागरः सोऽस्यास्तीति जागरिकस्तद्भावो जाग- २ उद्देश: अभयदेवी- |रिकत्वम् अहम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधामिकाः, कुत एतदेवमित्यत आह- गुरुताद्या या वृत्तिः२ | अहम्माणुया' धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, कुत एतदेवमित्यत आह–'अहम्मिट्ठा'। प्रश्नाः धर्म:-श्रुतरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वा धम्मिणो धर्मिष्ठास्त॥५६०॥ सू४४३ निषेधादधर्मेष्टा अधर्मीष्टा अधम्मिष्ठा वा, अत एव अहम्मक्खाई' न धर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवा न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातयः 'अहम्मपलोइति न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अह म्मपलजण'त्ति न धर्मे प्ररज्यन्ते-आसजन्ति ये तेऽधर्मप्ररञ्जनाः, एवं च 'अहम्मसमुदाचार'त्ति न धर्मरूपः-चारित्रालात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्र श्रुतविरुद्धरूपेण 'वृत्तिं' जीविका 'कल्पयन्तः' कुर्वाणा इति ॥ अनन्तरं सुप्तजाग्रता साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन सूत्रद्वयमाह-'बलियत्तं भंते ! इत्यादि, 'बलियत्तंति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुबलियत्तं ति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह-'सोइंदिए'त्यादि, 'सोइंदियवसहे'त्ति श्रोत्रेन्द्रियवशेन-तत्पारतन्त्र्येण ऋतः-पी ॥४॥५६॥ डितः श्रोत्रेन्द्रियवशातः श्रोत्रेन्द्रियवशं वा ऋतो-तः श्रोत्रेन्द्रियवशातः॥ द्वादशशते द्वितीयः॥१२-२॥ -~ COMMONSORRC Jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy