________________
कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वहति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसिणं जीवाणं जागरियत्तं साहू, से तेणट्टेणं जयंती! एवं वुच्चइ अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्थेगइयाणं जीवाणं जागरियत्तं साहू ॥ बलियत्तं भंते ! साहू दुबलि. यत्तं साह, जयंती ! अत्थेगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुबलियत्तं साह, से केणटेणं भंते ! एवं वुच्चइ जाव साहू ?, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुष्पलियत्तं साहू, एए णं जीवा एवं जहा सुत्तस्स तहा दुचलियस्स वत्तवया भाणियवा, बलियस्स जहा जागरस्स तहा भाणियवं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साहू, से तेणटेणं जयंती! एवं वुच्चइ तं चेव जाव साहू ॥ दक्खत्तं भंते ! साहू आलसियत्तं साहू ?, जयंती ! अत्थेगतियाणं जीवाणं | दक्खत्तं साहू अत्थेगतियाणं जीवाणं आलसियत्तं साहू, से केण?णं भंते ! एवं वुच्चइ तं चेव जाव साहू ?,
जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा आ|लसा समाणा नो बहणं जहा सुत्ता आलसा भाणियवा, जहा जागरा तहा दक्खा भाणियवा जाव संजोहै एत्तारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झाय० थेर० तवस्सिा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org