________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२/
गुरुतासि
54545454545
ती! सभावओ नो परिणामओ । सवेवि णं भंते ! भवसिडिया जीवा सिज्झिस्संति ?, हंता ! जयंती : १२ शतके सधेवि णं भवसिद्धिया जीवा सिन्झिस्संति । जइ भंते ! सो भवसिद्धिया जीवा सिज्झिस्संति तम्हा गं |२ उद्देश: भवसिद्धियविरहिए लोए भविस्सइ ?, णो तिणढे समढे, से केणं खाइएणं अटेणं भंते ! एवं वुच्चइ सवेवि ण
धर्मकथा पभवसिद्धिया जीवा सिजिझस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ ?, जयंती! से जहाना
पत्प्रतिगमः मए सपागाससेढी सिया अणादीया अणवदग्गा परित्ता परिवुडा सा णं परमाणुपोग्गलमत्तेहिं खंडेहिं
सू ४४२ समये २ अवहीरमाणी २ अणंताहिं ओसप्पिणीअवसप्पिणीहिं अवहीरति नो चेव णं अवहिया सिया,
द्धिसुप्तदुर्बसे तेण?णं जयंती ! एवं वुच्चइ सवेवि णं भवसिद्धिया जीवा सिज्झिरसंति नो चेव णं भवसिद्धिअविर
ल अलसेत|हिए लोए भविस्सइ ॥ सुत्तत्तं भंते ! साह जागरियत्तं साह, जयंती! अत्थेगइयाणं जीवाणं सुत्तत्तं रप्रश्नाः |साहू अत्थेगतियाणं जीवाणं जागरियत्तं साहू, से केणट्टेणं भंते ! एवं वुच्चइ अत्थेगइयाणं जाव साहू, ||
सू४४३ जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलजमाणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं सुत्तत्तं साहू, एए णं जीवा | सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वटुंति, एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भ-|| ॥५५७॥ वंति, एएसिं जीवाणं सुत्तत्तं साहू, जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org