________________
|स्सइ । तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणंदा जाव पडिसुणेति । तए णं सा मियावती देवी कोडुंबियपुरिसे सद्दावेइ को० २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेंति जाव पचप्पिणंति । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं ण्हाया कयबलिकम्मा जाव सरीरा बहूहिं खुजाहिं जाव अंते| उराओ निग्गच्छति अं०२ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवेर तेणेव उ०२ जाव
रूढा । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी निय&ोगपरियालगा जहा उसमदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहइ । तए णं सा मियावती देवी
जयंतीए समणोवासियाए सद्धिं बहूहिं खुजाहिं जहा देवाणंदा जाव वं० नमं० उदायणं रायं पुरओ कटु ठितिया चेव जाव पजुवासइ । तए णं समणे भगवं महाउदायणस्स रनो मियावईए देवीए जयंतीए सम|णोवासियाए तीसे य महतिमहा. जाव धम्म० परिसा पडिगया उदायणे पडिगए मियावती देवीवि |पडिगया (सूत्रं ४४२) । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं
धम्मं सोचा निसम्म हहतुट्ठा समणं भ० महावीरं वं० न० २ एवं वयासी-कहिन्नं भंते ! जीवा गरु-|| द यत्तं हवमागच्छन्ति ?, जयंती! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हवं.
एवं जहा पढमसए जाव वीयीवयंति । भवसिद्धियत्तणं भंते ! जीवाणं किं सभावओ परिणामओ?, जय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org